This page has not been fully proofread.

सोहल
 
सौख्यासन
 
स्तम्भतट
 
स्थपुट
V स्था
 
:
 
स्थानपाल
 
स्थापनाचार्य
 
स्थाल
 
स्थाली
 
स्थूललक्षायसे
 
pron. sixteen. माङ्गूः क्षत्रियः पाराच्यौ भूम्याम् । भोजने भृतकुतपः । दाढायां
सोहल १, अपाटवे पथ्ये यवागूः, ५ माना । 133 4-5. [ The word means
the sixteenth part in the present context as is clear from
the narration of the same story at PC. 72.9-13.]
 
n.
 
228
 
same as सुखासन. इतो मन्त्रिणा तेजःपालपार्श्वात् अश्वशतद्वयम्, पदातिशत-
पञ्चकम्, सौख्यान मेकम् चानायितम् । मन्त्रिणा पुरान्तर्वार्ता कृता – यद्राणकः
श्रीवीरधवल एति । इति सम्मुखो निःसृतः । सईदोऽपि बहुना परिवारेण निःसृतः ।
आच्छादितं सुखासनम्, परं राणको न दृष्टः । 56.21-23.
 
n. ? modern Khambhāta, a flourishing port in the Khedā dis-
trict of Gujarāta. असङ्घे जाते तया पुच्या सह प्रीतिरभूत् । मात्रा ज्ञात-
वृत्तया वाहिनी मर्पयित्वा सपुत्रीकः प्रहितः । स्तम्भतटे गतः । तत्र पुत्रा जाताः ।
लूणिग-मल्लदेव-वस्तुपाल-तेजपालाः । 53.34-35 . [ In literature and in-
scriptions this town is mentioned as Stambhatirtha; while
linguistically it would be more appropriate to derive the
name Khambhāta from Skhambhatirtha. However, its men-
tion here as Stambhataţa is noteworthy. ]
 
adj. uneven. 19.10.
 
(causal) to deposit, to give as a deposit तत्र स रङ्क इति ज्ञात्वा
पूर्वनामभीतः सरसमलाबु तत्र स्थापयाञ्चक्रे । 82.19. cf. Pkt. थप्पण, थावण;
Guj. थापण मूकवी Vide PC. स्थापनिका.
 
m. a syce ? प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति ।
 
.... बहवोऽश्वाः
प्रविष्टाः पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम् – भव
 
भव इति । 102.6-9.
 
6
 
m. a thing which is worshipped and respected as a symbol of
one's preceptor. 49.14. cf. Pkt. ठवणायरिय. Also cf. Skt.
स्थापनासत्य ( Pkt. ठवणसच्च ) a symbolic truth'; e.g. one can
describe as Tirthankara the image of a Tirthankara. [A
Jaina technical term.]
 
n. a large plate. स्वर्णस्थाले द्वात्रिंशत्कञ्चोलकैर्वृते मण्डिते क्षीरमयं पक्कान्नं परि-
वेषितम् । 17.23-24; कोऽपि स्थालं न मण्डयति । मन्त्रिणोक्तम् – स्थालानि किं
न मण्ड्यन्ते ? 32.28; 36.21; 46.16; 63.19; 80.22; 97.5, 6;
102.17; 107.29; 115.9; Int. 32.1. Vide PC, PK.
 
f. a dish, a plate. प्रत्यहं ढोये (?) जायमाने सुरङ्गाखानकैः खण्डि: पातयितु-
मारब्धा । पतिता कर्करकोष्ठके । स्थानान्तरस्थैः पत्तिमिर्धान्यं रन्धमानैः स्थाल्युच्छलात्
परिज्ञाता । 50.34-51.1. Vide PK.
 
present second person singular. You appear to be a
materialist.' तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रणामपूर्व दुकूलत्रयं लक्ष-
त्रयं च ढौकितवान् । चाचिगः प्राह – क्षत्रियमूल्ये १०८०, अश्वमूल्ये १७५०, सामान्य-
(