This page has not been fully proofread.

सुस्थक
 
सुहासिणी
 
सूचिक
 
बुधवार
 
यू
 
तथा गुरोः श्रीनेमिचरितं श्रुत्वा कौतुकाद्रैवतकाद्रेरधः स्वर्णसिद्ध्याकाशयानबलेन
सर्व दशार्णमण्डपादि नागार्जुनश्चक्रे । 94.6-7; देशादाकारितश्रीदेवचन्द्रसूरिभिः
कमकोत्पस्यवसरे । मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक्, कथमिमां विद्यां मोदक०
तब मन्दाग्नेर्ददामि इति । 126.10-II. Vide पुरुषसिद्धि, सुवर्णपुरुषसिद्धि; also
vide PC., PK.
 
n. an object used for setting a pot steady, without the help
of which it would roll down. तत्र प्राज्याज्यक्रयः । अन्यदा घृतभाण्ड-
मक्षीणं प्रेक्ष्य सुस्थके चित्रकवली दृष्टा ! स्त्रियाः कैतवेन गृहीता । 82.24-25. cf.
Guj. सूंथियुं.
 
f.
 
a lady whose husband is alive. वित्तवानपि त्वं कृपणस्तव गृहे देवगुरु-
सुहासिण्यादयो निःश्वस्य शापं यच्छन्ति-ज्वलत्वस्य गृहम् । 109.30-31. cf.
Guj. सुवासिनी, सुवासन, सुवासणी; Mar सुवासिनी, सुवाशीण — all < Skt.
सुवासिनी.
 
m. a tailor. 119.17. Vide PC.
 
m. a heap of weeds, thorns, etc. that are plucked up from a
farm. ततः क्षेत्रे सूडमध्ये अन्वागत नरैः कुन्ताग्रेण । 123.6 cf. Pkt. सूड
 
(
 
to cut off ' ; Guj. सूडबुं ' to pluck up weeds in a field', सूडो
 
m.
 
"
 
'a meadow '.
 
a carpenter. तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, मित्तयः पृथुला
जाताः । पट्टास्तु हृस्वाः । सूत्रकारैरचिन्ति – किमुत्तरं करिष्यामः । 102. 15-16
cf. Guj. सुतार, सुथार Vide सूत्रधार.
 
m. [ 1 ]
 
226
 
[2]
 
[3]
 
an architect. १२८६ वर्षे शोभनदेवसूत्रधारमाहूय प्रासादं प्रारेभे ।
53. I, 7, 24; ततो वामदेवस्य सूत्रधारस्य पटं दर्शयित्वा प्रासादः
कारितः । 75.21-22.
 
[ 1 ]
 
a sculptor. एकः काष्ठघटक: सूत्रधारः । 8.19 प्रथम [ यामे ]
सूत्रधारः प्रहरके स्थितः । काष्ठमयी पुत्तलिका कृता । 20.
 
an artisan. तेन गृहार्थे भूरात्ता । सूत्रधारानाहूयोक्तम् - तादृग्गृहं
मण्डयत यत्र सप्तान्वयिनः खादन्ति पिबन्ति च । 2.7-8, पूर्णे निष्पन्ने
सूत्रधारैरुक्तम् – एष ईदृशोऽस्ति यादृशे धनिकभाग्यात् सुवर्णपुरुषः पतति ।
10, 11, 14, 15; एकदा अनुपमा अर्बुदचैत्ये आगता सूत्रधारान् कर्म-
स्थायमन्दादरानाह - 70.17, 19 ; 102.33.
 
Vide सूत्रकार; also vide PC., PK.
 
n.
 
a winnowing-basket. तेनायोमयो दरिद्रनरः कारितः । एकस्मिन् करे
सूर्थ्यमन्यस्मिन् प्रमार्जनी । 2.22. cf. Pkt. सुप्प; Guj. सूपडुं; Hindi, Mar.
सूप. [ Perhaps this may be a scribal error for Skt. सूर्प. ]
 
to hear.
 
आः कण्ठशोष परिपोषफलप्रमाणो
 
व्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।