This page has not been fully proofread.

सुन्दर
 
सुर
 
सुरत्राण
 
सुरी
 
सुवर्ण
 
सुबर्णपुरुषसिद्धि
 
सुवर्णसिद्धि
 
29
 
225
 
a
 
f. N. of a river. अथ एकदा गूर्जरत्रां भङ्क्वा तुरष्का व्यावृत्ताः सुन्दरिसरिज्जलं
पीत्वा सिराणाग्रामे आवासिताः । तत्र राउलेन तैः सह सङ्ग्रामं विधाय भग्नाः ।
50.29 – 30. [ A spelling peculiarity.] Vide देवि.
 
m.
 
m.
 
a voice. श्रे० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते
नृपे पतितं कनकपुरुषं प्राप्तवान् । 116.22-23. cf. Guj, Hindi, Mar.
 
सूर.
 
m., n.
 
a Sultan. 50.33; 51.2, 4, 6, 7 ; 66.17, 19, 21, 24; 86.8;
87.2, 4, 6, 11, 13, 15, 17, 18, 19, 20, 21; 89.17, 27, 32, 33,
34; 90.10, 11; 135.4, 5, 19, 22, 28; Int. 30.18, 19, 21, 23,
28, 30, 32, 33; Int. 31.2, 6, 7, 9, 10, 12, 15, 16, 18, 21, 24,
33; Int. 32. I, 5, 6, 8. Vide PK., and PC. सुरताण.
 
f. a deity, a goddess ततः स्तम्भनकाख्यो ग्रामस्तेन न्यस्तः । तदेषाऽपि तव
कीर्तिः स्यात् शाश्वती पुण्यभूषणा । अन्यादृष्टा वृद्धा सुरी मार्ग कथयिष्यति । श्वेतश्वारूपः
पुरः क्षेत्रपालोऽपि प्रातः सङ्घस्य पुर आयातः । वाहनसहस्त्रैकयुताः सूरयो वृद्धा-श्वेतश्वान-
दर्शितमार्गा: सेडीतीरमायाताः । वृद्धा-श्वानौ तिरोहितौ । 95.29-31. [ Some-
time back was current as a personal name of ladies in
certain castes in the region round about Ahmedabad. ]
 
लाभः ।
 
a gold coin. सुवर्णलक्षं दभि । 10.27, 28 ; वापीमध्यात् कोटि ९ सुवर्ण-
I1.21 ; सुवर्णलक्ष ९ 21.19; श्रीभोजेन सिद्धरससिद्धिहेतोः सुवर्ण-
सप्तकोटीर्भक्षिताः। 22.13 ; नवनवतिलक्षस्वर्णस्वामी 43.3; जगद्देवेन सुवर्णलक्षों
दत्तः। 85.20, सुवर्णसहस्रा दश दत्ताः । 26; ४० वाल १ सुवर्ण । 118.30.
Vide हेमन् ; also vide PC. सुवर्णटङ्कक and PK. सौवर्णटङ्कक.
 
f. a miraculous attainment by which a man can get a human
size image of gold. पूर्णे निष्पन्ने सूत्रधारैरुक्तम् - एष ईदृशोऽस्ति यादृशे
धनिकमाग्यात् सुवर्णपुरुषः पतति । 2.10, देवासौ निर्दोष ईदृशोऽस्ति यस्मा-
सुवर्णनरः पतति । 15, पतामीति स्वरत्रयमशृणोत् । पतेत्युक्तम् । खट्वाग्रे
सुवर्ण्यपुरुषः पपात । 17, इति सुवर्णमरप्राप्तिः सत्त्वात् ॥ 19 . तत्र मोगाः
सन्ति । तस्मिन् साहसादुवास स निर्भयः । क्षेत्रे रात्रौ वसति । पत्नीं प्रति गृहे
वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुन: शब्दे पतेति
प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । सत्त्वैक - अगण्यपुण्यप्रभावात् स्वर्णपुरुषसिद्धिः ।
82.19-24; योगी नृपमग्निकुण्डपार्श्वे विमुच्य स्नानाय गतः । मन्त्री प्रकटीभूय
नृपमाह — देव ! अयं कपटी । त्वां हत्वा स्वर्णपुरुषं कर्त्ता । 103.8-9,
तावन्मन्त्रिणा राज्ञा च सोऽन्तः क्षेपितः । स स्वर्णनरोऽभूत् । 13, स स्वर्णपुरुषं
याचते । 18-19, चित्रामस्तु स्वर्णपुरुषं कण्ठे बद्धा वाप्यन्तः पपात । 27-28;
श्रे० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते नृपे पतितं कनक-
• पुरुष प्राप्तवान् । [सुवर्ण ]पुरुषसिद्धिः । 116.22-23; प्रातरवलोकयति, योगी
ज्वलितो न वा । तावत्स्वर्णपुरुषं ददर्श । Int. 15.15-16, सुवर्णपुरुषः प्राप्तः ।
23. Vide पुरुषसिद्धि, सुवर्णसिद्धि; also vide PC.
 
214
 
f.
 
a miraculous attainment by which one can change baser
 
metals into gold. 9.35; 46.34 ; अत्र सुवर्णसिद्धिराकाशयानं च गुप्तमस्ति ।