This page has not been fully proofread.

सिद्धरससिद्धि
 
सिद्धसारस्वत
 
सिप्रा
 
सिरस्
 
सुखासन
 
सुखासिका
 
सुंडु
 
सुद्धि
 
224
 
टीर्भक्षिताः । रत्तिकामात्रापि न सिद्धिरजनि । ततो रसविडम्बननाटकममण्डि । तत्र
पात्राण्यागत्य विजल्पन्ति-
n.
 
कालिका नट्ठा नट्ठा कस्स
 
कस्स नागस्स वा वंगस्स वा ।
 
नहि नहि धम्मंत फुकंत
 
अम्ह कंत सीसस्स कालिम.. 11
 
1
 
इति राजा हसति । अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन
राज्ञस्ताम्रमण्डिका सुवर्णीकृता । राज्ञा दृष्टं किमेतदिति ? भ्रान्तेन नाटकनिवारितम् ।
राज्ञोक्तम् – तदा भोक्ष्ये यदा स सिद्धयोगी मिलिष्यति । एवं दिनत्रयेण मिलितः ।
तेनोक्तं—राजन् ! रसो दैवतम् ।
 
अत्थि कहंत किंपि न दीसइ ।
 
[ नत्थि ] कहत सुहगुरु रूसइ ।
जो जाणइ सो कहइ न कीमइ ।
 
अज्जाणं तु वियारइ ईमइ ॥
इत्यवगत्य मानितः । 22.13-22.
 
Vide रस, सिद्धयोगिन्, सिद्धयोगिनी, सिद्धरस, सिद्धरससिद्धि.
 
f.
 
the accomplishment of a chemical form of mercury possess-
ing miraculous power to change base metals into gold.
22.13. For quotation vide सिद्धरसयोगिन्. Also vide रस, सिद्धरस.
adj. one who has propitiated Goddess Sarasvati by chanting
the Siddha-Sārasvata charm. 86.30. Vide सारस्वत, सारस्वतमन्त्र;
also vide PK.
 
a conch-shell. 46.28; 47.19. Vide शिप्रा [1] ; also vide PC.
 
a head. 89.10. [ A spelling peculiarity.]
 
n.
 
a type of litter 25.27 34.27; 46.4; 48.22; 56.23; 59.29;
65.3, 4, 6; 71.9; 78.13. [ This is different from श्रीकरी and
वाहिनी as they are separately mentioned at the same place
at 59.29 and 71.9.] Vide सौख्यासन; also vide PC., PK.
 
f. . sitting at ease. सर्वः कोऽपि निष्कासितो मध्यात् । क्षणं सुखासिकाऽस्ति ।
यदि निर्जनं भवति तदा निद्रा एति । 4.30-31. Vide PK.
 
n. luggage placed in a सुंडु or large basket. स ततः श्रुत्वा पश्चाद्
व्यावृत्त्य, महिलामुत्थाप्य, सुतबाहड - चाहडान्वितः आशापल्लीं गतः । तत्र चैत्ये सुंडु
मुक्त्वा देवं नन्तुं मध्ये गतः । ...... भोजनाय सकुटुम्बो [उपवे ] शितः । 32.11-16.
cf. Guj. सूंडो, सूंडलो in the same sense.
 
f. information. एकदा मोजनी ( दी) नसैन्यं ढिल्लीतश्चलितम् । प्रयाणक ४ जातानि ।
राणकस्य सुद्धिर्जाता । वस्तुपालो बीटकं गृहीत्वाऽश्वलक्ष १ युतोऽर्बुदगिरौ गत्वा
हृतवान् । 79.1-2 Vide शुद्धि [ 1 ].