This page has not been fully proofread.

साथ
 
सा
 
सार्द्धम्
 
सावडू
 
[2] repairs, improvement. गृहस्थ: कीर्त्तनं कारयति यावन्मम कोऽपि
भविष्यति तावदस्य सारा भविष्यति । 48.6-7; भगवन्! एवं भवति यदि
सारा न क्रियते । शिक्षां यच्छत । 55.13. cf. Guj. सारुं.
 
[3] welfare. सं. १२९८ वर्षे मन्त्री नृपं मुत्कलाप्य चलितः । नागडस्तु
राणकसार्थे मण्डलीं गतः । तत्र तपोधनसाराविषये शिक्षां दत्त्वा अङ्केवालीआ-
ग्रामे०. प्रासादः 68.9 - 10; अत्रान्तरे तत्रैव पुरे कश्चिद्विजो व्यापारी
वर्त्तते । तस्य पुत्रयुगं विनष्टम् । तृतीयोऽङ्गजो ग्रथिलो जातः । पश्चाद्गर्त्तायां
षण्मासं यावत् क्षिप्तः । ततो व्यन्तरेणोक्तम् – व्यापारिन् ! कथं निजपुत्रसारां
न कुरुषे । तेनोक्तम् – किं करोमि ? । मम देपाकपार्श्वात् पुण्यं दापय ।
73.31-33. cf. Guj. सारुं.
 
Pkt. सार in all these senses.
 
Vide PK. सार.
 
journey-companion. सकल: सार्थो मयि स्थिते स्थितः ।
 
cf.
 
m. [ 1 ]
 
222
 
a
 
2.34-35;
 
व्रजत व्रजत प्राणा- अथिंनि व्यर्शतां गते ।
 
पश्चादपि हि गन्तव्यं क सार्थ: पुनरीदृशः ॥ 18.18 ;
 
स निदाघे मध्यन्दिने सार्थरहिते पथि वटच्छायायां विश्रामायागमत् ।
 
22.27-28.
 
[2] companionship in a journey. इतः प्रक्षीणधातुरम्बडो दृष्टः ।
देवीप्रासादं गत्वा ध्यानेन निविष्टाः । इतो मुख्यपूजिकोदरे उदरवाढिर्जाता ।
सा कोकूयते । परिचारिका एत्य प्रभुमूचुः । अस्माकं स्वामिनी मुच्यताम् ।
तर्हि अम्बडोऽपि मुच्यताम् । स सकलो जग्ध : पीतश्च । तर्ह्येषाऽपि म्रियताम् ।
जीवन्ती किं करोति । एक एव सार्थोऽस्तु । 40.19-22.
 
cf. Guj. साथ Vide सार्थे.
 
ind. with, in company with. मन्त्री साथै गृहीतः । 21.20 ; ततः स्वसाथै
स नीतः । 32.14 ; एकदा चतुःपथान्तरे एकामजां दीनार ५ जग्राह । गले आभरणं
साथै क्रीतम् । 33.17 ; साथै वहमान: मारुयकः पृष्टः । तेनोक्तम् – दिनत्रयेण तव
राज्यं भविष्यति । परं प्रहरत्रयेण विघ्नं विद्यते । तदनु सार्थे तृतीये यामे मेघवृष्टौ.....
मध्यान्निःसृते कुमारपाले द्वादशजनोपरि विद्युत्पात: समजनि । ततस्तृतीये दिने राज्यं
जातम्॥ 45.23-25; नागडस्तु राणकसाथै मण्डलीं गतः । 68.9. cf. Guj.
साथे. Vide सार्थ, सार्द्धम्
 
ind. along with, in company with. तेन सूरिः पृष्टः - भो पाण्डे ! कीदृशो
नयनानन्दकारी सहकारोऽस्ति ? । सू० - सत्यमेतत् । ततः सूरिणा स वृक्षः प्रयाणद्विकं
सुरत्राणोपरि छायां कुर्वन् साईं चालितः । सूरिः सुरत्राणेन पृष्टः - भो पाण्डे ! असौ
वृक्षः कस्मात्सार्द्ध समेति? । सूरिणोचे - यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा
स्वस्थाने याति नान्यथा । Int. 31.14-16. Vide सार्थे . [ A syntax-pecul-
iarity.]
 
ind. on the left side. इतः स शकुनैर्वार्यमाणोऽपि श्रीपत्तनं प्रति चचाल । पूर्व
सम्मुखा क्षुत् जज्ञे, बिडाली दृष्टा उत्तरिता च, कृष्णसर्प : सावडू जगाम । 28.17-18.
 
1