This page has not been fully proofread.

सामाचारी
 
सामानिक
 
सामायिक
 
सांयात्रिक
 
सारस्वत
 
सारस्वतमन्त्र
 
सारा
 
321
 
f. virtuous conduct befitting a monk. अन्यदा श्री अजितसिंह-सूरीणा-
मागमने गङ्गातीरोद्याने भगिन्या कथिते मानतुङ्गः पूर्वर्षिसामाचारीश्रवणात् तद्दीक्षां
गृहीत्वा समग्रसिद्धान्तमवीत्य गुरुभिर्दत्तसूरिपदः सुललितकाव्यकर्त्ता बभूव । 15.14-16.
ततो गुरवो निर्वाणकलिकाम्, सामाचारीम्, प्रश्नप्रकाशज्योतिःशास्त्रं च कृत्वा
आयुःक्षयं परिज्ञाय नागार्जुनेन समं श्रीशत्रुञ्जयं गताः । 94.25-26. [ A Jaina
technical term.] Vide PK.
 
[2] an ascetic. श्रीसूरयः साधुषु विहर्तुं गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु
यात्रां कृत्वा नित्यमायान्ति । 93.29; Int. 31.25, 26, 27.
 
m.
 
a type of gods as prosperous as Indra. देहं मुक्त्वा द्वितीयकल्पे
इन्द्रसामानिकः सुरो जातः । 94.27. [ A Jaina technical term.] Vide
PK.
 
n. the first initiation to a religious vow to avoid all censurable
thoughts, words and actions either for a fixed period or for
the whole life ; one of the six āvaśyakas for a Jaina तेन
सामायिकं पारितम् । 49.15. [ A Jaina technical term.] Vide PK.
 
n.
 
m. -a sea-faring merchant कालेन कान्तीपुरीवासिनो धनपतिनामकस्य सांया-
त्रिकस्य यानपात्रं देवतातिशयात् खलितम् । 91.24-25; तेन द्रव्येणागतमाञ्जिष्ठा-
ठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचौरभयान्तदन्तर्निहिता हैमकाम्ब्यः ।
 
J32. IO-II. Vide PC., PK.
 
m.
 
favour of Sarasvatī, great learning. धारानगर्यां सीता नाम रन्धनी ।
केनापि दूरदेशान्तरिणा तस्या गृहेऽन्नं कारितम् । तया निशि घृतकुम्पकव्यत्ययेन
काङ्गुणीतैलकुम्पकात् तैलं परिवेषितम् । स मृतः । तं तथा विलोक्यापवादभीतया तया
तदेवान्नमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि । राज्ञो मानपात्री सीता पण्डिता जाता।
21.33-34-22.1. Vide सिद्धसारस्वत.
 
a charm for propitiating Goddess Sarasvati. श्रीजिनदत्तसूरि-
शिष्येण पं० अमरनाम्ना कोऽपि देशान्तरी निरामयो विहितः । तेन श्रीसारस्वत-
मन्त्री दत्तः । तत्प्रभावान्महाकविरभूत् । 78. 19-20. Vide सिद्धसारस्वत;
also vide PK. सिद्धसारस्वतमन्त्र.
 
f. [ 1 ] information, knowledge. भोजनादनु पृष्टम् – मध्ये स्थास्यत
पृथग्वा ? । तेनोक्तम् – पृथग् । स्तोकमपि स्थानमर्प्यताम् । तेन गृहद्वारेऽपवरको
 
-
 
दर्शितः । तत्र भूमिशुद्धिं कृत्वा यावद्वारं ददाति तावन्निधानं निर्गतम् । स
विलसति । तन्नृपस्य सारा जाता । शालापतिराहूतः । याचितं तत् । 32.16-
18 ; सूतकशुद्धेरनन्तरं बा....य प्रतोली मेत्य उपविष्टा । मम शुद्धिं यच्छत ।
जातायां बाल: स्तनं गृहीष्यति । नृपेणोक्तम् – मम साराऽपि न । अधुना
खड्नेन परिणीता श्रुता, परं दृष्टापि न । 41.12-14; पण्डितयक्षदेवस्य मातुल-
मिति भणित्वा भक्ति कर्तु प्रवृत्तः । एकदा कापि कटके गतस्तत्र सर्वपरिकरो
मारितः । मात्रा शुद्धिमलभमानया पण्डितः पृष्टः । भागिनेयस्य सारा न
प्राप्यते । Int. 15.17-18.