This page has not been fully proofread.

सम्यक्त्व
 
सरस्वती कण्ठाभरण
 
सरस्वतीकुटुम्ब
 
सरस्वतीपुत्रक
 
सरस्वतीभाण्डागार
 
सर्वज्ञपुत्र
 
n.
 
a title of Minister Vastupāla; lit. : 'an ornament on the
neck of Sarasvatī, the goddess of learning '. ततः श्रीसूरयो मन्त्रिणा
विज्ञप्ताः । किमेतदधुनागमनकारणम् ? । गुरुभिरुक्तम् - वयं सरस्वतीपुत्रका:; भवांश्च
सरस्वतीकण्ठाभरणमिति । यत्र सा तत्र वयम् । 77.12-13. Vide PC., PK.
सरस्वतीकण्ठाभरणप्रासाद m. N. of a monument built by king Bhoja at Ujjayinī 120.8.
 
Vide PK.
 
सर्वमुद्राधिकारिन्
 
सर्व मुद्राधिकृत
 
सर्वावसर
 
सले / जन्
 
n.
 
Vसलसल्
 
n.
 
m.
 
m.
 
m.
 
219
 
104.31. Vide V मील् ; also vide PK for a slightly different
shade of sense.
 
m. a library. 65.27. Vide PK.
 
an epithet of the great Jaina pontiff Siddhasena Divākara;
lit. 'the son of an Omniscient one'. 117.1. Vide PK.
 
m.
 
faith in true religion. चन्द्रयशासाध्वीसनीपे सुता सम्यक्त्वसारं धर्म
प्राप्यातीव सदाचारचतुरा बभूव । Int. 29.1 - 2 [ A Jaina technical
term.] Vide PK.
 
m.
 
a learned family. 118.14. Vide PC.
 
a man who is devoted to learning ; lit : ' son of Sarasvati,
the goddess of learning'. 77.12. For quotation vide सरस्वती-
कण्ठाभरण.
 
-
 
the Chief-minister. सर्वमन्त्रिश्रेष्ठो मांईदेवः सर्वमुद्राधिकारी । सेनापति:
सांईदेवः। 24.31; अश्ववारैर्व्याहृतम् - भो विद्याधर ! राजा आकारयति । तस्य
मातुलपत्न्योक्तम् – रे क्क स, क्व राजकुलं; कथं श्रीकरणं लभ्यसे ? । तेनोत्तम् – यद्भविष्यति
तद्रष्टव्यम् । स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च । स महात्यागी नित्यं
ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति। 88.14-16. Vide श्रीकरण, सर्वमुद्राधि-
कृत; also vide मुद्रा.
 
the Chief-minister. श्रीपत्तने जयसिंघदेवस्य मन्त्री सान्तूनामा सर्वमुद्राधिकृतः
श्रीदेवसूरिणां भक्त: ।- 31.18. Vide श्रीकरण, सर्वमुद्राधिकारिन् ; also vide मुद्रा.
a general assembly तथा वर्षमध्ये सर्वावसरः २ - एको महानवम्याम्;
अपरश्चैत्राष्टम्याम् । एवमिन्द्रसमानो राज्यं पालयति । 24-32-33; इतः रात्रौ
सर्वावसराहुत्थिते मन्त्रिणि प्रतोलीद्वारान्निःसृते राज्ञा दीपिकाभिज्ञानेन बाणं मुक्तम् ।
86.13-14, 29. Vide PC.
 
to be well-settled, to be set in order असिबलेन तदा राज्यं जातम् ।
सं. १९९९ । ततोऽप्यनेकानि कष्टानि अनुभूतानि । एवं कद्र [ ६ ]नेन वर्षत्रयं गतम् ।
पश्चाद्राज्यं सले जातम् ॥ 39.15-16. [ An idiomatic expression. ]
 
to stir, to get movement. दीपदिने श्मशाने गतः । तत्र सूकरं वीक्ष्य
बाणसन्धानमकरोत् । इतो र्जन ( ? ) सुप्तः । तेन प्रत्यासन्नं मृतकं जानोरध: प्रदत्तम् ।
तत् सलसलितम् । तेन वामकरेण वारितम् - बाणेन शूकरो विद्धः । तत्साहसेन
तुष्टः, वरं याचस्व । 13.28-30. cf. Guj. सळसळवुं, ससळवुं.