This page has not been fully proofread.

समवसरण
 
सम् + अव + √सृ
 
समाता
 
समाधि
 
समारणा
 
समिति
 
सम् +उद्+Vतॄ
 
समुद्रक
 
सम्बल
 
सम् + √ मील्
 
7
 
adj. m.
 
n. an assembly gathered to listen to the sermon of a Tirthan-
: kara. तत्र समवसरणानि २५, श्रीशत्रुञ्जयतले वाटिका ३२, – 65.11-12, तत्र
२५ समवसरणानि पञ्चवर्णानि कारयित्वा श्रीसूरिभ्य: प्रदत्तानि । 16-17, ५०५
समवसरणानि पट्टसूत्रनयानि । 24; सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय
रत्नखचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता 1 95.17-18. [ Here the
reference is to the qz or pictorial representation on cloth of
such an assembly. A Jaina technical term.] Vide सम् + अव
+ √सृ ; also vide PK.
 
m.
 
218
 
to arrive at. अन्यदा तस्मिन्पुरे सागरजिन: समवसृतः । 97.11, 19 ;
श्रीआदिनाथे समवसृते Int. 29.14 [ The verb is used to connote
the arrival of a Tirthankara or a great Jaina pontiff at a
particular place. A Jaina technical term.]
Vide समवसरण;
also vide PK.
 
m.
 
m., n.
 
together with the mother. नृपोऽपि राज्यं कुर्वन् समाताऽस्ति ( ? ) ।
II.19.
 
meditative peace पश्चात्सूरि पदमनुपाल्य समाधिना दिवं गतः ॥ 107.2.
Vide PK. ; also vide PC. समाधिमरण, PK. समाधिमृत्यु.
 
f. polishing and putting in order. प्रियङ्गुमञ्जरी कन्या पं० वेदगर्भ: ।
आम्रसम्बन्धे कोपितः । पतिविलोकनाय वने, तृषा, पशुपाल:, करचण्डी । योग्यं ज्ञात्वा
गृहे आनीतः । षण्मासीं वपुः समारणा । स्वस्ति० । प्रधानमुहूर्ते नृपसभायाम् ।
क्षोभात् । उशरद् । नृपविस्मयम् । 116.14-16 cf. Pkt., Guj., Mar. समार
in the sense of repairing, putting in order'. Vide स्मारण;
also vide PC. समारचन.
 
f.
 
a careful behaviour in speaking, walking, etc. (e.g. भाषासमिति,
ईर्यासमिति, etc.). 15.12. [ A Jaina technical term.] Vide
पञ्चसमिति ; also vide PC.
 
[ 1 ]
 
to descend, to dismount. देवं मुत्कलाप्य स्वयमारात्रिकमाधाय
सङ्घः समुत्तीर्य क्रमेण चलितः । 43.31-32.
 
to alight from. स जलमार्गेणा श्वसहस्र २, मनुष्यसहस्र ५ समानीय
समुद्रतटे समुत्तीर्णः । 56.9-10.
 
Vide उर्दू + Vतॄ.
 
a covered box or casket. 8.18.
 
[2]
 
provision for a journey, viaticum तस्य चलतो द्वौ मोदकौ
समर्पितौ सम्बलार्थम् । 111.8; 112.27. cf. Pkt. संबल.
 
( causal) to collect together, to mingle together. गोदावरीतटे
नृपः कमलादित्यवचसा कटकं सम्मील्य चलित: 14.6; एकदा श्रीभोजराजेन
दर्शनानि सम्मील्य उक्तम् 19.14; जनं सम्मील्य 30.24-25; सङ्घ सम्मील्य
ततो गत: 32.27; 66.26; 67.8; 94.32 ; औषधानि सम्मील्य स्तम्भः कृतः