This page has not been fully proofread.

सज्ज
 
सज्जी- कृ
 
सञ्चारकभू
 
सण्ड
 
सण्ढि
 
सण्ढियक
 
V सत्
 
सत्रशाला
 
सत्राकार
 
सत्रागार
 
14
 
adj.
 
f. the passage ( in a mansion ). मरकतबद्धा भूमिर्दिव्या । काचबद्धा
सञ्चारकभूः । 130.26-27. Vide PC.
 
m.
 
a bull. 85.3; Int. 29.18. cf. Pkt. संड; Guj. सांढ; Hindi साँड़;
Mar. सांड.
 
m:
 
216
 
healthy. तन्नादागतै भिषग्भिस्तं सज्जं वीक्ष्य प्रोक्तं - त्वया कथं घण्टारवोऽकारि ।
22.30-31 ; यदि जल्पिष्यते स तदा त्वमपि सज्जा भविष्यसि । दिनत्रयान्ते अम्बड:
सज्जो जातः । साऽपि च 40.23-24; सज्जनदण्डेशेन स्वयमुत्थापनिका कृता ।
शरीरे घातदशकं लग्नम् । परं म्लेच्छसैन्यं निर्द्धाटितम् । ......मन्त्री सज्जाङ्गो जातः ॥
49.16-21 ; कुमारः पुरमाययौ । परं 'विसेमिरा' एतदेव वक्ति । मान्त्रिकैर्जल्प्य-
मानोऽपि तदेव वक्ति । .. स्वरूपं श्रुत्वोक्तम्-मां तत्र नयसि तदा सज्जं करोमि ।
81.18-20 ; ताम्बूलप्रहारेण कुष्ठिनी सज्जां न० इत्यादि । 128.35. Vide
सज्जी - VV कृ; also vide PC., PK.
 
f.
 
a dromedary, a she camel. बन्दीकृतस्य तस्यान्यदा भोजनं स्वानेनात्तम् ।
तदवलोक्य विषण्ण: । आः किमेतत् ! मदीया रसवती सण्ढिसप्तशत्या समागतवती ।
साम्प्रतमियमवस्था । ततो मृतो युद्धेन । 87.32-34 cf. Deśī संढी; Guj.
सांढ, सांढणी; Hindi साँडनी; Mar. सांड, सांडणी. Vide सण्ढियक.
 
to cure, to make healthy मम गृहे युवत्येकाऽऽयातास्ति सा सज्जी-
करिष्यति । 81.21; सा राजपुत्री विद्याधरमारिता वैद्येन सज्जीकृता । 114.6.
Vide सज्ज; also vide PC.
 
m.
 
m.
 
a dromedary-rider. तावता तद्विज्ञाय महं० देपाकेन मन्त्रिण: सण्ढियक:
प्रहितः । स्नात्रावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य मन्त्रिणा तेजःपालस्यो-
क्तम् - इदं तव चरितमायाति । सण्ढियकेन सर्वमपि निवेदितम् । 75.7-11,
तावंता द्वितीयसण्ढियकेनाभ्येत्य स्वरूपं कथितमिति - 13. Vide सण्टि.
 
(causal ) to hide, to conceal. द्रव्यं क सात्यते ? - एवं विमृश्यतोः
मध्यं दिनं जातम् । 57.7. cf. Old Guj. शांत-सांत 'to hide . Vide
 
e.g.:
 
जेद्रथ शांत्यो भोंहरे, कौरवे दीधुं तालुं.
 
-- Pāndavavisti of Phūdha ( 17th cent. A.D.),
 
line 448 ;
 
— Ibid., line 454.
 
Also cf. modern Guj. सांतवुं.
 
f. an alm-house, a charity-house. 68.10, 26.
 
सत्रागार, सत्रुकार.
 
शविता ढांक्यो चालणी, उट लेइ शांतुं ओटि.
 
Vide सत्राकार,
 
same us सत्रशाला. 33.19; 65.25. Vide सत्रागार, सत्रुकार; also
vide PK.
 
same as सत्रशाला. 8.33; 9.22; 57.22; 75.23. Vide सत्राकार, सत्रुकार;
also vide PC., PK.