This page has not been fully proofread.

215
 
ind. for meals ?
 
तया वेश्योक्ता- - मम भ्रातुर्दालिमुष्टेरादेशो दीयताम् । तथाकृते स
षाणउठे (?) नित्यं दालिमुष्टिं गृह्णाति । 38.33-34; रे ! तव भ्राता क्वाप्यस्ति ।
तया वेश्या दृष्टा । उक्तम्- षाणउठे प्रतिदिनं दालिमुष्टिं गृह्णाति । तत्र पृष्टस्तैरुक्तम्-
यदद्य नायातः । 39.2-3. cf. Pkt. खाण and Guj. खाणुं 'meals'.
षोडशवाह ( हाय ) न adj. who has already passed sixteen ( years ). प्रातर्नृपेण सुभटाग्रे
 
उक्तम् – यदि द्वात्रिंशलक्षणं नरमानयसि तदाऽर्द्धराज्यं ददामि । तेन गृहे गत्वा स्वपत्नी
पुत्राय याचिता । षोडशवाह ( हाय ) नः सुतो दत्त: । II.TO-II. [ It does
not appear necessary to emend °वाहन to °हायन, as done by
the editor, since , as a causal form of √, yields the
same sense.]
 
षाणउठे
 
सकणशकणाम्बाभार m.
 
सकाले
 
सक्तीमन
 
सगीन
 
सङ्घः
 
सङ्ग्रहणी
 
सङ्ग्रहिणी
सङ्घपति
 
सङ्घवात्सल्य
 
सङ्घात
 
a load or a bundle of the stalks of juwar or millet along
with the ears containing grains. अन्यदा श्रीकुमारपालस्य कस्यापि
कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणाम्बाभारमुद्वहतः शिरस उपरि
दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम्- - तव राज्यं भविष्यति ।
परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम्, तेन राज्यम् । यतः
प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ॥ 45.18-21.
 
ind. in time, before it is late. तेन कर्णवारीपुत्रेण कथितम् - भोः वणिक्पुत्र !
रत्नानि सकालेऽपि समर्पय, मा राजग्राज्यो (ह्यो ) भव । 112.6-7. Vide PK.
light dinner of barley-meal. त्वं पूर्व काष्ठवाहको नित्यं सक्तुतीमनम् ।
130.5-6. For तीमन cf. Pkt. तीमण; Guj. टीमण.
 
n.
 
adj. related. कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः । ततः कृष्णमुखो
जातः । तेनोक्तम् - किं कृष्णास्या यूयम् ? भवतो नृपः किं सगीन: ? । उत्तरः कृतः -
नृपमृतौ को न दूयते । 38.28-29, cf. Pkt. सग; Guj. सगो; Hindi,
 
Mar. सगा.
 
n. a battle.
 
लक्ष्मीं नन्दयता रतिं कलयता विश्वं वशीकुर्वता
 
व्यक्षं तोषयता मुनीन्मुदयता चित्ते सतां जायता ।
सङ्ग्रेसलयशरावली विकिरता रूपश्रियं पुष्णता
 
नैकट्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ 71.30-33.
 
[This is Pkt. derivative of Skt. सङ्ख्य.]
 
f.
 
a concubine. 89.16. Vide सङ्ग्रहिणी; also vide PC.
 
m.
 
f. same as संग्रहणी. 132.14. Vide PC. सगृहिणी.
 
the leader of a pilgrim-caravan. 42.32; 75.23; 98.19; सङ्घेशः
99.2; सङ्घपतीभूय Int. 31.31. Vide PK., and PC सङ्घाधिपत्य.
 
n. distribution of gifts among fellow pilgrims. 43.13, 32;
75.23. [ A Jaina technical term.] Vide साधर्मिकवात्सल्य.
 
m.
 
a company, a companion ( especially in a journey ) . मत्स-
ङ्घातो याति । सत्वरं याहि । 2.31. cf. Guj. संघात, संगाथ; Mar. सांगात.