This page has not been fully proofread.

श्यत्
 
श्राद्ध
 
श्रावणा
 
श्रीकरण
 
श्रीकरी
 
श्वभ्र
 
श्वयथु
 
ष ( ख ) ड
 
214
 
adj. attenuating, making thin. एवं रसवतीं कृत्वा ...... लोकयितुं ( ? )
व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलवुट्टीं दत्त्वा व्यावत: सिरःस्थिता शेषतिल-
कुट्टयोऽपि श्यत् (?) तस्याः परिमलमाघ्राय तिलकुट्टीं...... चिन्तितं ममैष मनोरथो
दुष्टः। 89.9-11.
 
m.
 
a lay follower of Jainism. 31.10.; 106.2; 115.5; Int. 32.4, 7.
 
Vide PK.
 
षण
 
f. a proclamation. नृपः स्वयमेत्य तां प्राह - तव ममाधुना दर्शनम्, पुत्रस्य तु
का कथा ? । उत्थीयताम् । देव ! सर्वथापि वार्त्ता दिव्यं विना न वाच्या । प्रधानैर्दिव्यं
दत्तम् । राज़ी सुत... बहिर्ययौ । पौरसहितो नृपश्च । तत्र लोहमयी नौस्तस्यां
समधिरोप्य, दिव्यकर्त्ता क्षिप्यते । शुद्धे तरत्यशुद्धे ब्रुडति । सा राज्ञीति कामा
श्रावणामकरि ....
........त्यवद्राव इत्युक्त्वा नावमधिरुरोह । 41.16 19.
 
ष ( ख ) डपानीयम् / क्षिप्
 
n.
 
m.
 
f.
 
a vehicle characterised by a canopy (different from sukhā.
sana and vāhini as it is mentioned along with them).
59.29. Vide PK.
 
hell. 48.28.
 
n.
 
षड्भाषाचक्रवत्तिन् m.
 
[ 1 ] n. Chief-minister-ship. 32.6; 50.1;
 
m.
 
वीसलं सुप्तमुत्थाप्य प्राह
-- यदि त्वं राजा तदा मे किं ? । श्रीकरणम् । तर्हि चल । 67.7-8, 23,
29 ; 68.8 ; 88.8, अश्ववारैर्व्याहृतम् – भो विद्याधर ! राजा आकारयति ।
तस्य मातुलपत्न्योक्तम् – रे क्व स, क्व राजकुलं; कथं श्रीकरणं लभ्यसे ? ।
तेनोक्तम् – यद्भविष्यति तद्रष्टव्यम् । स राजकुले गतः । सर्वमुद्राधिकारी
कृतश्च । 14-15.
 
[2] m. the Chief minister. अर्बुदचैत्ये गजशालां वीक्ष्य यशोवीरेण
मन्त्रिणा पृष्टम् -- भवतां पूर्वजः कः श्रीकरण: ? । पृष्टम् – कथम् ? । श्रीकरणं
विना गजशाला सत्या न भवति । 67.28-29. Vide सर्वमुद्राधिकारिन्,
सर्वमुद्राधिकृत ; also vide PC., PK. श्रीकरणमुद्रा.
 
a swelling. 18.11; 130.27. Vide PC.
 
grass. नृपद्वारे ष ( ख ) डपानीयं चिक्षेप । देव ! मया सह वादः कार्यताम् ।
28. 18-19. cf. Deśī, Guj. खड.
 
to throw grass and water (in the residence of an opponent).
नृपद्वारे ष ( ख ) डपानीयं चिक्षेप । देव ! मया सह वाद : कार्यताम् । 28.18-19.
Vide PC. तृणोदकप्रक्षेप, सतृणमुदकं प्र + vक्षिप्.
 
an epithet of Śrīpāla, the blind poet laureate of king
Siddharāja of Gujarāta; lit. : 'sovereign of six ( Prakrit )
languages'. 43.1.
 
an apartment. भव्येष्टिकासञ्चयेन भव्यकाष्ठैः कृत्वा सप्तषण: (खण्ड: ) प्रासादो
नृपप्रासादसदृक्कारितः 2.9. cf. Guj. खण्ड; Mar. खण.
Vide क्षण
[ 1 ], सप्तषण.