This page has not been fully proofread.

शुषिरत्रम्बकस्तम्भ
 
शुष्क भक्षिका
 
शृङ्गारकोटिशाटी
 
शृङ्गारकोडि ( डी ) साडी
 
शृङ्गिणी
 
शोफ
 
m.
 
213
 
कथं कारितः । 34.9-13; सा अन्यासक्ता दृष्टा । तया चिन्तितम् - अहम
नेन ज्ञाता । स पुनरपि भर्त्तारं प्रति चलनाय लग्नः । तस्य चलतो द्वौ मोदकौ
समर्पितौ सम्बलार्थम् । एको विषमिश्रितो द्वितीयो न । यथैष विषमिश्रित मोदक-
गक्षणेन विनश्य भर्तुरग्रे गृहस्वरूपं न कथयति । स चलितः । तस्यैव ग्राम-
गोन्द्रके निर्विण्णो भर्त्ता तस्या उपविष्टो दृष्टः । क्षुधाऽऽक्रान्तः । तत्र द्वौ जना -
वुपविष्टैौ। ....विषमिश्रितमोदक भक्षणेन लहरितः । मूर्च्छा प्राप्तः । तावता
दण्डपाशिकैर्वृतः ससखा । लोको मिलितः । तस्योपद्रोतुं लग्नः । मारणार्थं नीतो
जन: । भार्यायाः शुद्धिर्जाता । मोदकभक्षणेन दूरदेशादायातो मम भर्त्ता
विनष्ट: । स जनो मारणार्थ नीतोऽस्ति । 111.7-13• Vide सुद्धि.
 
m.
 
[2] finding out search. अन्यदा मार्गे सञ्जातचौरोपद्रवेन स्वशालकगृहं
गतः । तस्य माता शुद्धयर्थमायाता । Int. 12.31-32; एकदा क्वापि
कटके गतस्तत्र सर्वपरिकरो मारितः । मात्रा शुद्धिमलभमानया पण्डितः पृष्टः ।
भागिनेयस्य सारा न प्राप्यते । पं० उक्तम् – एकाकी वस्त्रं विना मध्यरात्रौ
समेत्य गुफायां स्थास्यति, तत्र चीवराण्यादाय जनः प्रेष्यः । Int. 15.17-19.
 
a hollow pillar having three holes, used as a heating ap-
pliance in winter. भोजान्ते भोजनम् । शीतत प्रावरणम् । प्रच्छादक -
कदशनं भोजित: लादितश्च रात्रौ स्तोकान्नं स्निग्धम् । प्रतलमाच्छादनम् । शुषिर-
त्रम्बकस्तम्भान्तः प्रविष्टाग्नितापेन न शीतार्तो राजा । 130.28-29.
 
f.
 
a kind of sweet-meat; lit.: ' a dry (sweet) eatable '.
कदाचिन्मड्डाहडेऽशिवमुत्पन्नम् । लोको दिशोदिशं गतः । वीरणागोऽपि भृगुकच्छे
गतः । पूर्णचन्द्रस्तु अष्टवार्षिक: सन् शुष्कभक्षिकां विक्रीणाति । गुरवस्तत्रायाताः ।
स शुष्कभक्षिकां विक्रेतुं कस्यापि गृहे गतः । 26.13-14 . cf. Guj. सुखडी.
 
f.
 
f.
 
a very precious sārī. 41.20. Vide शाटी, शृङ्गारकोडि(डी) साडी.
a very precious sārī. 40.2; 46.28. Vide शृङ्गारकोटिशाटी, साडी,
also vide PC.
 
f.
 
a bow. स्थाने गतः केन गृहीतुं शक्यः ? । तेनोत्तम् – छन्देन । वाद्यान् वादयतः,
यथा तुरगो नृत्यति । तथा कृते तुरगो नतितुं प्रवृत्तो न चलति । नृपस्य कण्ठे ऋङ्गिण्यः
पेतुः । राजा गृहीतः सुरत्राणे[ न ],..... इतो नृपोत्तारकसम्मुखं सुरत्राणः सभाया-.
मुपविशति । नृपः खिद्यते । स प्रधानः समभ्येति – देव ! किं क्रियते, देवादिदं
जातम् । नृपेणोक्तम् –यदि मे शुङ्गिणीं बाणांश्चर्पयसि, तदाऽमुं मारयामि । तेनोक्तम्
- तथा करिष्ये । पुनर्गत्वा सुरत्राणाय निवेदितम् - यदत्र त्वया नोपविशनीयम् ।
सुरत्राणेन तत्रायः पुत्तलक: स्वस्थाने निवेशितः । राज्ञः शृङ्गिणी समर्पिता । राज्ञा
बाणं मुक्तम् । अयःपुत्तलको द्विधा कृतः । नृपेण शुङ्गिणी त्यक्ता । न मे कार्य
सरितमन्यः कोऽपि मारितः । 87.12-19; महति संयुगे जायमाने नृपेणोक्तम्-
रे गलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? । [ कथं ]न श्रूयन्ते । देव !
वाद्यमानानि सन्ति परं इङ्गिणीगुणैरुपलप्सा ( ? रुद्धा ) नि । 90.6-8. Vide
सिङ्गिणि
 
a swelling. आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । 17.2-3.
Vide PC.