This page has not been fully proofread.

शासन
 
शासनदेवी
 
शिप्रा
 
शिबिका
 
शीतरक्षा
शुकटी
 
शुक्रवार
शुण्ड
 
शुद्धताला
 
शुद्धि
 
n. [1] a document of donation. तेनावर्जितेन ग्रासशासनादि सम-
पिंपतम् । 79.21.
 
[2] the religious authority of Jainism. शासनस्य प्रभावकः
 
96.9.
 
Vide PK.
 
212
 
f. the presiding deity of the Jaina religion. 26.27; 95.14,
17, 21 ; 107.10-11. Vide PC: शासनदेवता; PK. शासनदेवता - शासन-
देवी.
 
f. [ 1 ]
 
[2]
 
a conch-shell. पापक्षयो हारः, संयोगसिद्धि : शिप्रा 40.3; संयोग-
सिद्धिशिप्राकरा 41.21-22. Vide सिप्रा.
 
hotchpotch, a mixture of rice and pulse cooked
together. तथा शार्क कृत्वा शिप्रां मृत्वा चेट्युक्ता – भोजनावसरोऽस्ति
देवस्य परिवेषय। 41.6, गवाक्षस्याधः समुद्रस्तत्र शिप्रां ढालयामास । 8.
a bier. अन्यदा कपटमृत्युना प्रभूणां तद्गृहद्वारे शिबिकागमने पाञ्चालेन शोकाद्
उक्तम् – 94.18.
 
f.
 
f. a quilt. 17.13. Vide PC.
 
f. lying down covering the whole body including the face.
अथाहममुं निर्माय कृतकृत्यो जातः । शयनं विधास्ये इति शुकटीं (मुखे पटीं ?) कृत्वा
सुप्तः। 48.1-2. cf. Guj. expressions : सोड करीने सूवुं, सोड ताणीने सूवुं.
m. Friday. 135.13.
 
m. a wine-vessel. धनिकेन कनकं दृष्टम् । धनिकेन शुण्डो भृत्वा स्वर्णस्यार्पितः ।
26.16. cf. Skt. शुण्डा ( Pkt. सोंडा ) ' wine', शौण्डिक (Pkt. सोंडिय)
'a distiller', शुण्डिका ( Pkt. सोंडिया ) ' a wine-vessel'.
 
"
 
adj.pure ; lit. : 'with clean palms '. इत्युक्त्वा नावमधिरुरोह । सपुत्रापि
बुडिता । लोकः कोलाहलं यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटि-
शाटीपरिधाना,......संयोगसिद्धिशिप्राकरा सर्वैरपि दृष्टा शुद्धताला पपात । नृपेण
नगरमध्ये प्रवेशिता । 41.19-22.
 
f. [ 1 ] information. नृपस्त्ववन्त्यां गतः । नृपस्तु द्वारे स्थित्वा कञ्चिन्नरं
नगरस्य शुद्धिं पप्रच्छ । तेनोक्तम् – नृपस्य पट्टहस्ती अद्य विपन्नः । 6.15-
16 ; निव हम विमृश्येतो माघेन माघकाव्यपुस्तकमर्पयित्वा प्रिया माल्हणादेवी
नाम्नी धारायां नृपसमीपे प्रहिता - यदमुं ग्रन्थं ग्रहणकेऽङ्गीकृत्य लक्षत्रयं द्रम्माणां
ददत । सा तत्र गता नृपेण शुद्धिः पृष्टा । पुस्तकमर्पितम् । लक्षत्रयी याचिता ।
17.33-35; नृपेणोक्तम् – रे द्रम्माः क्व ? देव ! सन्ति । कथं नानीताः ।
स्वामिन् ! रैवतकं दुर्ग मत्वा तत्र भाण्डागारे स्थापिताः । नृपेणोक्तम् —तत्रा-
गम्यते तदा दर्शयसि ? । देव ! दर्शयामि । नृपस्तु तत्र गतः । पृष्टः - कास्ते ? ।
उपर्यागच्छत । तथा कृतम् । प्रासादे नेमिं नत्वा बहिरायातः । पृष्टम् – के नात्र
प्रासादः कारितः ? । सज्जनेनोक्तम् – श्रीसिद्धेशेन । मम तु शुद्धि [रपि न ]
कथं जान: ? । देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना