This page has not been fully proofread.

शस्त्रम्
 
शस्त्रिका
 
शाटक
 
V कृ
 
शाटी
 
शाटकमलनिर्धाटक m.
 
शाला
 
शालापति
 
f.
 
m., n.
 
शालिभक्त
 
211
 
उपस्सगस्स अंतो वगडाए
 
पूवे वा सक्कुली वा सिहरि वा उक्खित्ताणि वा
विक्खित्ताणि वा ....... नो कप्पइ निग्गंथाणं वा निग्गंधीण वा अहालंदमविवत्थए.
 
—Brhatkalpasūtra, II 8 ( Vol. IV, p. 969. ).
ācārya Kşemakirti ( 1276 A.D.) comments on the words
denoting eatables thus :
 
'पूपः आर्द्रखाद्यविशेषः, तद्ब्रहणेन लपनश्रीप्रभृतिकं सर्वमप्यार्द्रखाद्यकं गृहीतम् ।
शकुलिकाग्रहणेन शकुलिका- मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् ।
Ibid., p. 970. The word is prevalent in Old Guj. in the
form साकुली.—Vide eg.: दुग्धवर्ण दहीथरां, घृतवर्ण घारी, सुकुमाल
साकुली, सेव साकुली, परीसणहारि नही आकुली, Varņaka-samuccaya,
part I, p. 5, lines 14-15.] cf also Modern Guj. सांकळी.
 
..
 
to fight. स क्षुघितः सन् नृपं प्राह - त्वं स्ववाक्याच्युतः । अतः शस्त्रं कुरु । शस्त्रे
कृते नृपेण भूमै पातयित्वा कण्ठे चरणः प्रदत्तः । 1.23-24.
 
a dagger. 90.8. Vide PK.
 
a type of loose cloth worn around the neck and thrown
-over the shoulders loosely hanging on both sides.
पुत्रादपि प्रियतमैकवराटिकाणां
 
मित्रादपि प्रथमयाचितभाटकानाम् ।
आजानुलम्बितमलीमसशाटकानां
 
वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥
 
123. 15-16. Vide शाटकमलनिर्धाटक; also vide PK. शाटिका.
 
a washerman. 121.30. Vide शाटक, शाटी; also vide PC, and
PK. शाटिका.
 
f.
 
a sārī, a kind of cloth worn by ladies. 41.20. Vide शाटक,
शाटकमलनिर्धाटक, शृंङ्गारकोटिशाटी, साडी; also vide PK. शाटिका-शाटी.
 
f. premises. खरतराणामाचार्याणां निशि कोऽपि रो दुर्भिक्षे परिभ्रमम् शालाद्वारि
समागतः पूत्करोति । 115.13 ; श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्ष-
श्रीसोमप्रभसूरिशालायामीयुः । Int. 31. 22-23, ततः सर्वे मूषका: शाला-
[ तो बहिः ] निःसृत्य सूरेरग्रे उपविष्टाः । 26-27, ततस्तस्य मूषकस्य देशपट्टो दत्तः,
शालान्तर्न स्थेयम् । 29. Vide PK.
 
m. a weaver. 6.19, 21; 32.11, 14-15, 18; 88.3, IO-II. Vide
 
PC.,
PK.
 
n.
 
a meal in the form of boiled rice. गुरुभिरपि ततोऽभिग्रहो गृहीत:-
वयमाचाम्लान् तदा मोक्ष्यामः, यदा भवदभिग्रहः सेत्स्यति । भोजनवेलायां देव्या
मन्त्रिणो भाजने शालिभक्तं प्राशुकजलं च मुक्तम् । मन्त्रिणा कारणं पृष्टम् । तयोक्तम्
- भवतामभिग्रहोऽस्ति- - यत् गुरुदत्तशेषं भोक्तव्यम् । 75.19-21. Vide PK.
भक्त, भक्तपान.