This page has not been fully proofread.

व्यापारिन्
 
व्यास
 
शक
 
शकटिका
 
शकुन्तिका
 
शब
 
शब्दः / पत्
 
शय
 
शरीरचिन्तायां या
 
शल्यहस्त
 
शष्कुली
 
210
 
a government officer.
33; 80.20 ; II5-1, 23.
 
m.
 
a Brāhmana who expounds the Purānas in public. एवं
राजश्री वीसलदेवस्य सदसि महं० सातूकस्य व्यासस्य च होडा जाता । 80.5, मन्त्रिणि
श्री[ वस्तुपाले ] दिवंगते पं० सोमेश्वर देवेन व्यासविद्या समर्थिता ( ०६ना ? ) व्यक्ता ।
9, वस्तुपालस्याग्रे व्यासविद्यां विधाय नान्यस्य पुरो विदधामि । IO- 11; तत्र जायमाने
जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । 114.21-22.
 
34.7; 35.28; 40.7; 55.24; 73.31,
Vide वि + आ + / पृ, व्यापार.
 
m.
 
a Muslim. एकदा गर्जनकात् तुरुष्काधिपतिः पृथ्वीराजेन सह वैरं वहन् योगिनी-
पुरोपरि चचाल । ....तुरुष्क सैन्येन सह युद्धं जातम् । भग्नं शाकसैन्यम् । सुरत्राणो
जीवन् गृहीतः। 86.5-8; मन्त्रिणि विसूत्रितेऽपि न त्यजति । स सुरत्राणाय मिलित: ।
तेन कटकं शकानामहूतम् । आयातं श्रुत्वा पृथ्वीराज: सम्मुखो निःसृतः । 87.2-3.
Vide तुर ( रु ) ष्क.
 
m.
 
f. a portable iron grate. शकटिकामाधाय उदरसेकः कृतः 4.29. cf.
Guj. शगडी, सगडी Vide अग्निशकटी.
 
m.
 
f.
 
a kite. लाखणो घातजर्जरः कृतः पतितः । इतस्ते यावदुच्छ्वसितुं जनाः प्रवृत्तास्ता-
वदसगिदेव्या गोत्रजया शकुन्तिकारूपं कृत्वोपरि निपत्य रक्षितः । 102.4-5.
 
n. a corpse. 82.9; 128.25. cf. Guj. शब
 
( causal ) to give public notice. तया नगरमध्ये शब्दः पातितः । यः
कोऽपि मरुस्थल्याः समायातः सोऽभ्येतु । 84.16. cf. Guj. साद पडाव्यो.
 
a hand. श्रीजयसिंहदेवस्यान्यदा महं गांगाकेन आम्राणि प्रहितानि कस्यापि
विप्रस्य शये । ततः स श्रीजयसिंहदेवसदो दृष्ट्वा क्षुमितः । तत आह – राजन् ! महं
आंबिल गांगे मोकल्यां छइं । सता उपरी पसावउ । ततो हसितस्सः ॥ 36.30-32.
Vide हस्ते.
 
to go to ease one's bowels. स यदा शरीर चिन्तायां याति तदा निधा-
नमेव विलोकयति । 32.21. Vide तङ्गणिकायां / गम् .
 
a royal officer ; lit : ' the wielder of a lance'. कुमुदचन्द्रेण लञ्चां
दत्त्वा बारही परावर्त्तिता । भाण्डागारिककपर्दिनं विना शल्यहस्तं बाहुकनामानं
मन्त्रीश्वरं बाहुडदेवं च विना । 28.32-33; तस्य शल्यहस्तः श्रीमालज्ञातीयः
प्रतापसिंहः, मन्त्री कईबासः । तयोरुभयोः परस्परं विरोधः । .... प्रतापसिंहः
करमुद्राहयितुं याति गर्जनके । एकदा मशीतिं विलोकितुं गतस्तत्र स्वर्णटङ्ककलक्ष
दुर्वेसादीनां ददौ । मन्त्रिणा नृपायाभिदधे- देव ! गर्जनकद्रव्येण निर्वाह: स्यात् ।
स तु इत्थं विद्रवति 1.... इतः शल्यहस्तो नृपस्य कर्णे विलग्नः – यदेष मन्त्री वारं
२ तुरुष्कानानयति । 86.2-13. Vide PC. सेलभृत्.
 
f.
 
a ( dry ) sweet. तथा 'शुष्कां शकुलीं भक्षयतो भगवतो बौद्धस्य पञ्चज्ञानानि
समुत्पन्नानि ' इत्यादि श्रुत्वा बौद्धाचार्य जगौ– यदहं जैनः परं त्वद्दर्शनमादरिष्यामि ।
106.22-23. cf. Pkt. सबकुली.
 
[ The following quotation will
 
be found interesting in this connection: