This page has not been fully proofread.

व्यतिकर
 
व्यन्तर
 
Vव्यय्
 
व्यवहारगृहश्रेणि
 
व्यवहारिन्
 
व्यावत
 
व्यापार
 
27
 
m.
 
m.
 
a matter. भोः ! त्वं वसाहपुत्रः ( ८. ८. वसाइमुख्यः ) सङ्घमुख्यस्तव शत्रुञ्जये
किं लग्नम् ? । द्रम्म चत्वारिंशत्सहस्राणि ( ४०००० ), रैवतके त्रिंशत्सहस्राणि
( ३०००० ) । देवपत्तने किं ? । तेनोक्तम् - तत्रास्माकं तीर्थेऽधिकतरम् ? । मन्त्रिणा
व्यतिकरः श्रुतः । यद्गुरुणा ब्राह्मणेनोक्तम्- प्रिय मेलके स्नानं तदा स्यात्, यदा
पूर्वतीर्थव्ययप्रायश्चित्ते लक्षं द्विजेभ्यो दुग्धेन प्रक्षाल्य ददासि । तेन स्वीकृतम् ।
 
61.18-21.
 
a type of super-natural being of a low order. 51.31 ; इति
तेन व्यन्तरेणात्र भरते वस्तुपालानुपमदेव्योर्गतिः प्रकटीकृता । 69.5; 73.32;
74-I - 2, 2, व्यन्तरेणोक्तम्- अनेन...
न...... ना मया वारितेनापि मम बलीवर्द्दयुगं
प्रभुतयैव गृहीतम् । तद्विरहेणाहं मृतः । ततो मयास्य पुत्रयुगं मारितम् । 3-4;
यवनव्यन्तरः 83.19, 21, 23, 26, 27; 84.27 ; 95.24; 98.21′;
99.29 ; 100.2, 4, 5, 10, 14, 26, तेन व्यन्तरेणात्मशरीरमधिष्ठाय राज्ञोऽ
भणितम् - यन्महाराज ! क्षाभ्यन्तां आचार्या: । अन्यथा तव नगरोपरि शिलां पातयि-
घ्यामि । 29-30 ; 101.18; 103.15; 105.22; सर्वे व्यन्तरास्तु रुष्कव्यन्तरै-
रुपद्रुताः । 107.I1; 109.28; 114.14; 115.17; 134.16.
व्यन्तरी f. 91.28.
 
209
 
वृद्धो भ्राता आययौ । तेन दृष्टा... गार्थे कलहं कृत्वा मृतौ । Int. 29.16-17.
[ निर्व्यञ्जन devoid of blemish; lit. : taintless '. ]
 
"
 
m.
 
=
 
f. a row of merchants' mansions. अथैकदा सिद्धनृपतिर्नगरचरितं ज्ञातुं
छन्नं भ्रमति स्म । व्यवहारगृहश्रेणौ एकस्मिन्नावासे बहून् दीपानालोक्य प्रातस्तस्या-
कारणं प्रहितम् । 24.13-14. Vide व्यवहारिन्.
 
m.
 
cf. Guj. वंतरो, वंतरी Vide झोटिङ्गचेट, घूंसक, मोग; also vide PK.
 
to sell off. राज्ञः स्थालं गृहीत्वा चौरैस्तस्य श्रेष्ठिनो हट्टे व्ययितम् । ततो राज्ञा
आकारितो व्यवहारी। 46.16-17.
 
a merchant. 2.23, 25; 3.34; 4.5; 32.25 45.1-2 ; 46.14,
17; 54.2; 56.30, 34; 64.33; 80.13; 111.21, 26; 112.3, 23,
30; 113.6, 22; 114.25; 115.19, 25; 125.14-15; 131.24;
132.14; Int. 31.30 ; Int. 32.2-3. Vide व्यवहारगृहश्रेणि ; also
vide PC., PK.
 
adj. ( food) relished with a heated mixture of mustard, asa-
foetida, chillies, etc. in oil or ghee. एवं रसवतीं कृत्वा ......
लोकयितुं ( ? ) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टीं दत्त्वा व्याघृतः सिर:-
स्थिता शेष तिलकुट्टयोऽपि इयत् ( १ ) तस्याः परिमलमाघ्राय तिलकुट्टीं.... चिन्तितं
ममैष मनोरथो दुष्टः । 89.9-11. cf. Guj. वघारेलं.
 
a higher government service. सब्जनः सुराष्ट्रायां व्यापारे प्रहितः । 34.3;
नृपेण तुटेन पुनर्व्यापारी दत्तः । 34.15; 34.24, 28 ; 52.32; 53.22 ;-
54.35; 67.23; 68.27; 73.20; 77.27; 110.16; 113.3, 4;
115.21, 21-22, 22, हस्तिपदे रक्षाव्यापारो दत्तः । 115.23-24, 27.
Vide वि + आ + V पृ, व्यापारिन्.