This page has not been fully proofread.

वृद्ध
 
वृद्धसरस्वती
 
वेडित
 
वेणीकृपाण
 
वेला / लग्
 
वेष्टित
 
वैकटिक
 

 
वैकालिक
 
वैज्ञानिक
 
व्यञ्जन
 
15-19 ; प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममाला चन्दनादिभिः [ सूरिराजं ]
सुरत्राणं च वर्द्धापयन्ति । Int. 31.17-18 ; ततः सुरत्राणेन मुद्गरघाते दन्तेऽग्नि-
स्फुलिङ्गाः प्रकटीभूताः, परं न भग्नः । तेन प्रभावेण रञ्जितेन स्थालं टङ्ककैर्भूत्वा
नेमिर्बर्द्धापित: । Int. 32.1-2. Vide वर्द्धापन, वर्द्धापनक, वर्द्धापनिक; also
vide PC., PK.
 
adj. [1]
 
208
 
m.
 
cf. Guj.
 
N. of an Ācārya in employment of king Bhojadeva of
Dhārā. तत्र वृद्धसरस्वतीति नाम्नाऽचार्या नृपसेवकाः सन्ति । 20.24-25.
adj. ? १४२९ श्रीजिराप० श्रीसावदेवसू० स्वं चरित्रं न वेडितं पश्चात् ढिल्यां ग० स्वमुपार्ज्य
पश्चात् संवत् १४३० भाद्र० मासे श्रीगिरनारे समभाव त्वा परलो० जगाम ।
136.6-7.
 
elder. उभाभ्यां विमृष्टम् – वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम् । ततो
वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । 105.7-8 ; निर्व्यञ्जनं मत्वा
लघुना कटाहिः कृष्टा । इतो वृद्धो भ्राता आययौ । Int. 29.16-17,
[2] excellent, best; lit : 'big . एकदा पृष्टम् - दुनीमध्ये किं पुष्पं
वृद्धम् ? । सभ्यैः स्वघियोक्तम् – परं तन्न मनश्चमत्कारकारि । सूरिणोक्तम् –
वुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्कयते । Int. 30.27-28.
and Hindi in both these senses.
 
m. a title of the poet Amaracandra, who compared in a śloka
the veni or braid of a young woman with kṛpāṇa or sword
of the god of love. 78.24. Vide PK.
 
to be delayed. श्वेताम्बरश्रीदेवाचार्यपौषधागारे समर्थनमजनि । तत्र वेला
लना । 27.12. Vide Vलग् [7], वारा; also vide PK.
 
adj. beseiged. अत्रान्तरे मालवेशयशोवर्म्मणा श्रीपत्तनं वेष्टितम् । .... गाढं गढरोधं
भणित्वा मन्त्रिणा दण्डो मानितः । 35.25-26. Vide PK. वेष्ट.
 
m.
 
m.
 
a jeweller. तस्य पाषाणस्य दलानि वैकटिकात् कारितानि । क्रमेण धनी जातः ।
33.17-18, पाषाणोऽपि वैकटिकाय दर्शितः । अर्द्धमुक्त्वा विदारितः । लक्ष्यमूल्या
मणयः कृताः । अर्द्धमद्धं कृत्वा गृहीताः । 33. cf. Pkt. वेअडिअ.
 
n.
 
a supper. एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुमुपविष्टः । सा वेश्या परिवेष-
यति । नामलदेवी दीपकरा पराखी (2) वर्त्तते । 39. 1-2 ; इतः कौटुम्बिकः कान्तया
वैकालिकायोपवेशितः । तेनोक्तम्-वीरमः क्व ? । तया प्रोक्तम्- क्वापि रन्तुं गतः ।
तेनोक्तम्-आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17. cf. Guj. वियाळु, वाळु;
Hindī ब्यालू; Mar. ब्याळू.
 
an artisan. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकर-
वैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । चिन्तितं मम कार्य जातमेव । शकुनं
भव्यम् । तेन किमपि न याचितम् । अग्रे मोचिकेनोपानहौ दत्ते । 39.II-I3.
 
"
 
n.
 
a blemish ; lit. : a taint' वालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी । तस्य
द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । इतो