This page has not been fully proofread.

वि + Vहृ
 
वीरचर्या
 
फिल
 
Vवृत्
 
वृत्तान्त
 
V वृध्
 
207
 
[2] the travelling on foot from place to place by Jaina
 
monks. अन्यादा भक्लकके बिहारे गताः । 26.26, विहारेणाजग्मुः
32 ; 95.9. Vide वि + V C [ 1 ].
 
Jaina technical term.] Vide PC., PK.
 
[ A
 
[ 1 ] to travel on foot from place to place. शाकम्भरीं प्रति
 
बिजहूः। 31.9; तत्र ढक्कानामपुरीं विरहन्तः समेताः 93.19-20 ;
विहरन् पल्यपुरे 95.12 ; विहरन्तो नड्डूले गताः । 107.7. [A Jaina
technical term.] Vide विहार [2 ] ; also vide PK.
 
[2] to beg alms. स गुरुः पादतललेपबलेन तपोधनेषु विहरितुं गतेषु
श्रीशत्रुञ्जयादिषु देवान्नत्वा स्थानमायाति । 91.12 ; तपोधनेषु विहर्तुं गतेषु
93.8, श्रीसूरयः साधुषु विहर्तु गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु यात्रां
कृत्वा नित्यमायान्ति । 29 ; तत्र पाके निष्पन्ने तपोधनौ विहर्तुमायातौ ।
श्वश्रू गृहे नास्ति । अम्बया महाभक्त्या प्रतिलाभितौ । 97.31-32 ; संतोष-
तुष्ट आरब्धस्नाने धनपाले विहर्तुमागतसाधुभ्यां दघिसम्बन्धेन बुद्धे - 119.24.
[ A Jaina technical term.] cf. Guj. वहोरखुं ( in Jaina
parlance ). Vide विहरण, विहरणउं.
 
Vide PK.
 
f. the moving of the king in disguise at night in the streets
of the city in order to learn the views and condition of the
people. 18.30; 36.27. Vide PC.
 
n.
 
a cotton pod. एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधि-
योक्तम् – परं तत्र मनश्चमत्कारकारि । सूरिणोक्तम्- बुणिफलं वृद्धम् । येन नवखण्ड-
पृथ्व्या लज्जा ढङ्क्यते । तेन हेतुना जगढंकणीति बिरुदं दत्तम् । Int. 30.27-28.
cf. IDesi वुणण ' to weave', वुणिय — woven '; Guj. वणवुं, Hindi
बुनना, Mar. विणणें- all in the sense of ' to weave'. Vide
Vवण्.
 
(causal) to publish, to make current, to spread. कविः कर्त्ता
एव, परं राजा ग्रन्थं क्र्तापयति । 78.21.
 
n. tidings, the detailed account of an incident. आचार्यैस्तत्पार्श्वतो
वृत्तान्त: पृष्टः । तेन समूलं वृत्तान्तमुक्तम् । 98.23-24. [ A gender
peculiarity. ]
 
( causal) to greet, to welcome, to perform certain congra-
tulatory ceremonies in order to greet or welcome. तत्र धवल-
गृहमारब्धम् । काष्ठदले निष्पचमाने, मित्तयः पृथुला जाताः । पट्टास्तु हरणाः ।
सूत्रकारैर चिन्ति- किमुत्तरं करिष्यामः । वेश्या एका पृष्टा - वयं केनोपायेन निस्तरि-
ष्यामः । तयोक्तम्-न मेक्तव्यम् । सा वर्थापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता ।
पृष्ट राज्ञा - किमिदमय ? । देन ! लाखणगृहं बर्द्धितम् । कथम् ? । पश्यत,
भित्तवः पृथुलाः पढा न्यूनाः । स तदेव शकुनं मत्वा तां सत्कृत्य प्राहिणोत् । 102.