This page has not been fully proofread.

विश्वस्थघ्न
विषर्ज
 
विसा०
 
विसाधन
 
वि + √सूत्र्
 
विस्मय
विस्वम्भणी
 
विहङ्गिका
 
विहरण
 
वहर
 
विहार
 
206
 
m. killer of one who has put confidence in him. 81.11.
 
adj. unemployed ; lit.: • who has been relieved from his job'.
कस्यापि राज्ञो राज्ञी वदति - नृप ! मम भ्रातुर्व्यापारं देहि । विषर्जोयम् ( ? )
राजाह-राज्ञि ! व्यापारस्तस्य दीयते, यो व्यापारं कर्त्तुं जानाति । 115.21-22
 
m. short form of विसाह, a surname of Banias. 132.31. Vide
वसाह; also vide PC. वसाह, साह.
 
n. food-provision? उरंगलपत्तने गतः । तत्र ऑढरनायकाट्टे उपविष्टः । तेना-
गतेन पृष्टम्–क्व यास्यसि ? । तेनोक्तम् – यत्रोदरपूर्तिर्भविष्यति । नायकेन स्थापितः ।
शुद्धवृत्त्या सञ्चरन् विश्वासपात्रं जातः । एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो
हट्टान् दीयमानान् दृष्ट्वा पृष्टम् ।... स क्रमेण बिसाधनमादाय गतः । 44.14-18.
to relieve from employment प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा...
 
46.2.
 
116.16. [ Agender peculiarity.]
 
n. astonishment.
 
adj. confiding in.
 
श्रीमत्कर्णपरम्परागत भवत्कल्याण कीर्तिश्रुतेः
 
प्रीतानां भवदीयदर्शनविधौ नास्माकमुत्कं ।
श्रुत्वा प्रत्यायनी सदा ऋजुतया स्वालोकविनम्भणी
 
दाक्षिण्यैक विधानकेवलमियं दृष्टिः समुत्कण्ठते ॥ 70.23-26.
 
f. a bamboo lath provided with slings at each end for carry-
ing pitchers etc. on one's shoulders ( which is known as
कावड in some Indian languages ). इति विचिन्त्य देवपत्तने श्रीसोमे-
श्वरयात्रायै चचाल । परं विहङ्गिकां स्कन्धे निधाय तत्र गत्वा सोमेश्वर आराधितः । स
प्रत्यक्षीभूय आह - कष्टं कथं कृतं यत्स्कन्धे विङ्गिकां विधायेहागतः ? तेनोक्तम् – सुतं
देहि । 38.8-9. Vide PC.
 
n. offering alms to Jaina ascetics तपोधनानां विहरणे घृतघट १ दिनं
प्रति । 33.18-19 ; स्थाने स्थाने सत्रागार - प्रासाद - पौषधशालां प्रारेभाते । वर्ष-
मध्ये वार ३ सङ्घार्चा । यति १५०० विहरणम् 157.22; एकस्मिन्नवसरे सुराष्ट्रायां
सङ्के व्रजति सति अग्रेसरैरेकाकिभिवंतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य
मन्त्रिगोऽग्रे रावा कृता । मन्त्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम् - यदद्य एकाकिनां
विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । ... अनायाते अनुपमदेव्या नगोदरं
बन्धो: समर्घविच ( ह ? ) रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । 63.
15-19. [ A Jaina technical term.] cf. Guj. वहोरखुं, वहोराववुं
( in Jaina parlance ). Vide विहरणउं, वि + √ हृ[2].
 
n. same as विहरण. १५०० तपोधन दिनं प्रति विहरणउं । 65.28. Vide
वि+Vहृ [2].
 
m. [ 1 ] a Jaina temple. राजविहार 30.14, रायविहारे 17-18,
नृपविहारसमं प्रासादं कारयामि 1 21, राजविहारे 31; 44.26, 27 ;
45.3, 12 ; करम्बकविहार: 125.14; 126.7.