This page has not been fully proofread.

विरङ्ग
 
विराधना
 
विलक्ष
 
वि + Vलग्
 
वि + Vलोक्
 
विवेकनारायण
 
विवेकबृहस्पति
 
विशोषक
 
विश्वविश्वाक्रोश
 
m. lack of delight. एकदा तीर्थयात्रायां श्रीशत्रुञ्जये सङ्घपतिना अवारितं सत्रागारा
विहिताः । ततः सङ्घवात्सल्ये विधीयमाने घृतं त्रुटितम् । सङ्घपतिचित्ते विषादो जात
इति यद्विरङ्गो भविष्यति । 75.23-24.
 
f.
 
an injury, a harm. प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया
पञ्चेन्द्रियजीवस्य विराधना कृता । साऽत्यर्थ दूयते । 105.19.
 
adj. abashed. राज्ञा अबोटिका अभिहिताः – यद्यमूभ्यो देवीभ्योऽरोचिष्यन्त तदा
ग्रसिष्यन्त । परं न ग्रस्ताः । तस्मादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं
जीववधं न करिष्ये । ते विलक्षाः स्थिताः । छागमूल्यसमेन धनेन नैवेद्यानि
कारितानि । 41.32-42.I-2.
 
205
 
adj. an epithet of king Naravarman of Mālava; lit: "Nārā-
yana ( i e Lord Visnu ) in the matter of discrimination ".
एकवेलं राज्ञा कथितम् - मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? । गाढाग्रहं
पृष्टेन तेनोक्तम्–विवेकनारायण ! गूर्जरधराधिपतिरस्मत्स्वामी विवेकबृहस्पतिः। यथा
रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । अत एवं
विहितम् । 79.21-23.
 
adj. lit. :
 
[ 1 ]
 
m.
 
"
 
to cling to. शिरो शाखायां विलग्नमेव स्थितम् । 85.5; श्रीमात्रा कृत्रिमकुर्कुटा
वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः । 85.8. Vide / लग्; also vide PK.
to require. अत्र राजा विलोक्यते । कथम् ? । योऽत्र राजा भवति स रात्रौ
विपद्यते। 1.14; यशःपटह: करी विलोक्यते । किमर्थम् ? । देव ! तेन विना
द्वादशवार्षिको विग्रहो न भज्यते । 23.22; कः कन्यां प्रयच्छति । सर्व निष्पन्नम्,
भवतां वाक्यमेव विलोक्यते । 32.30-31; रक्षको भवदीयसुतो विलोक्यते ।
- 37. I ; को विलोक्यते ? । 39.7; शक्तिरस्ति परं सान्निध्यकर्त्ता कोऽपि विलो-
क्यते । 48.15; तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः ।
'ईछ' सम्बन्धेन नवकोहलकानि गतानि । चत्वारो विलोक्यन्ते । खेटके पतितः ।
स आत्मानं विक्रेतुं कामोऽपि न छुटति । IIO.I-I0. Vide अव + Vलोक् ; also
vide PK.
 
m.
 
[2]
 
'Brhaspati in the matter of discrimination ' :
 
an adjective of Gürjaratrā i.e. Gujarāta. देव ! मया सह
वादः कार्यताम् । अहं सिद्धचक्रवर्तीति बिरुदं न सहे । विवेकबृहस्पति-
गूर्जरत्रेति च नरसमुद्रं पत्तनं च - एतानहं न मन्ये । 28.18-20 ; गूर्जरत्राया
विवेकबृहस्पतित्वम्, 29.31.
 
an epithet of king Visaladeva of Gujarāta. 79.22.
For quotation vide विवेकनारायण.
 
a type of small coin. 132.7. [This is the same as विशोषक
which occurs both in PC. and PK. ¶ also occurs at
 
PC. 53.2.]
 
universal censure ; lit: censure by the whole world'. 132.16.
 
Vide PC.