This page has not been fully proofread.

विजययन्त्र
 
विज्ञप्तिका
 
विटक
 
विवर
 
विदू
 
विदाहि
 
विद्यपुञ्ज
 
विद्यापुर
 
विद्यामठ
 
विधि
 
विध्यापित
 
m.
 
204
 
a diagram of a mystical nature used as an amulet supposed
to bestow victory. एकदावसरे सूरिणा विजययन्त्रप्रभावः प्रोक्तः । तदनु
पञ्चाशतद्रम्मैः स कारितः । सुरत्राणेन पृष्टम् – कः प्रभावः ? । सूरिणा कथितम्-
यत्रायं यन्त्रो भवति तत्रारिः कोऽपि नायाति । ... तदनु सुरत्राणेन छागमानाय्य तस्य
देहे विजययन्त्रो बद्धः । बहवः खड्गप्रहारा मुक्ताः परमेकोऽपि न लग्नः । Int.
31.6-9.
 
f.
 
a report. तद्देश भङ्गं कुर्वाण : कल्याणकटकनाम्नीं राजधानीमाजगाम स क्रमेण ।
परं कोऽपि विज्ञप्तिकां कर्तुं न शक्नोति यत्कटकमागतम् । 90.16-17 Vide PC.
 
a peak (of a mountain).
 
51.29.
 
n. a difficulty, an affliction. तस्याज्ञया जलज्वलनौ स्तम्भ्येते स्म । पतन्त्यो
भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत्, अन्धगडा: सप्तविंशतिः,
स्फोटिका अष्टोत्तरं शतं, बिवराणि दोषाश्च सर्वे व्यनेशन् । 9. 31-33; दिगम्बर-
विडम्बना उक्ता । गुरुभिश्चिन्तितम्-
आः कण्ठशोषपरिपोषफलप्रमाणो
 
व्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।
एवंविधान्यपि विडम्बनविड्वराणि
 
यच्छासनस्य हहहा ! मसृणः सृणोमि ।
 
m.
 
27.33-28.1-2. [The Abhidhānarājendra, vol. VI, p. 11484,
explains विवरम् as an inauspicious constellation : 'यस्मिन्
नक्षत्रे ग्रहो वक्रतामुपयाति शुद्धं वा विधत्ते तादृशे नक्षत्रभेदे ।' Here शुद्धं is
probably a printing mistake for g.] Vide PK.
 
( causal ) to experience. यदि भणसि ततस्तवारोग्यता दीयते । परमा-
गामिभवेऽपि कर्म वेदयिष्यसि । 114.19-20. cf. Guj. वेदवुं ' to ex-
perience, to endure (the fruits of karmans)' (in Jaina
parlance ).
 
f. farewell. यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति
नान्यथा । Int. 31.16. cf. Guj. विदाय. Vide वदाहि.
 
adj. a heap of learning, highly learned. 118.16. [ [ Metrically
shortened form of विद्यापुञ्ज. ] Vide PC.
 
n.
 
N. of a town in North Gujarāta, modern Vijāpura. 67.19.
a monastery where different Śästras were taught. 105.4.
 
m.
 
f. goddess of destiny. षष्ठीदिने विधिरेत्य ललाटेऽक्षराणि क्षिपति । 109. 4,
II, 13, 16, 20, रावणनृपालयसप्तमभूमौ कुचेलां कोद्रवदलनपरां विधिं राक्षस-
निवेदितां ननाम । 21 ; IIO.2, इति विधिर्यद्विधत्ते तद्भवति, मनुष्यकृतं न
भवति । 4.
 
adj. extinguished, blown off नृपेण भाण्डागारात् षोडशलक्षान् दत्वा ध्वजा
कारिता, दीपका विध्यापिताश्च । 24.15-16.