This page has not been fully proofread.

बालो
 
वावि
 
वासक्षेप
 
वासण
 
सित
 
202
 
...
 
. यदि न मन्यते तदा खड्गं कर्षयित्वा वाच्यम् - याहि नो वा मारयिष्यामि ।
तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल : स्थापित: । 52.15-19.
 
touching the earth with
hair ' ? गतैः सर्वैरपि जीवः सर्वानपि व्यापारान् कुरुते । ततो जीवेनोक्तम्-आयान्तु
भवन्तः । अहं यामि । तथा कृतम् । जीवो वपुषो दूरे स्थित्वा स्थितः । ततः मृत इक
स्थितः । वालोर्ष्या (?) भणत-को गरीयान् ? । तैरुक्तम्- भवान् । Int. 32.13-15.
 
ind. with supplication; lit. :
 
f.
 
a step-well. 65.26. cf. Pkt. वावि, बावी; Guj. वाव; Hindi बावडी,
बावरी, बावली; Mar. वाव, बाव.
 
m. ( consecration by ) spraying scented powder ( at the time
of religious ceremonies ) तै: सूरिभिर्धामदेव सुमतिप्रभगणी वासान् दत्त्वा
प्रहितौ । धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः
स्वशिष्या: वासानपयित्वा प्रहिताः । तैश्च ध्वजारोपः कृतः । 31.12-14. [ A
Jaina technical term.] Vide PK.
 
n.
 
a vessel, a pot. तदनु द्रम्मसहस्र ( ३००० ) वासणे प्रक्षिप्य एका त्रिपदुकूला
मड्डिर्देमा । 49.27. cf. Deśī, Guj. वासण. Vide PC for another
 
sense.
 
adj. [ 1] caused to crow. ततोऽर्बुदे तपस्यन्तीं तां तत्र रसीयाकनामा योगी
 
ददर्श । प्रार्थितं तेनेति-
- यन्मम पत्नी भव । तयोक्तम्- द्वादशपद्या विधेहि
एकरात्रिमध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुन-
श्चरणयोर्विलग्नाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः । 85.6-8. [ Skt.
Vवाश् to shriek, to sound. The root वास् in the sense
of • producing notes' is fairly prevalent in Old Guj.
literature. Vide e.g.: Prācīna Gurjara-Kāvyasan-
graha, part I, p. 101, line 20 : मोर वासई, सर्प नासइ;
p. 120, line 7 ; Vasantavilāsa, verse 39:
 
रहि रहि तोरीय जोइलि कोइलि स्युं बहु वास ।
नाहुलउ अजीय न आवइ भावइ मूं न विलास ॥ ;
 
verse 49:
 
देसु कपूरची वासि रे वासि वली सरु एउ ।
सोवन चांच निरूपम रूपम पांषुडी बेउ ॥ ;
 
Prācīna Phāgu-sangraha, Phāgu 4, verse ged :
कोइल मधुर सु वासइ, त्रासइ पंथिय दूरि.;
Phāgu 21, verse 4 ; Phāgu 10, verse 11; Phāgu 36,
verse 53:
 
रे कूकडा ! वासि म इणि रातिइ,
 
स्त्री जागि तिवि करि रे कांइ ताति ? ;
 
Phāgu 25, verse 2 :
 
निशि अंधारी एकली, मधुर न वासिसि मोर,
विरह संतापि पापीउ, वालिंभ हईइ कठोर. ]
 
cf. Guj. कागवास; Hindi बकवास.