This page has not been fully proofread.

वारा
 
वार्ता
 
वाल
 
वालक
 
वालही
 
वाली नाह
 
26
 
गन्तुं प्रवृत्तः । स्वदलं प्रेषयत् । स दुर्गमवलोकयन् यदा गन्तुं लग्नः तावता
गवाक्षस्थितया बाकरीवेश्यया सूक्तमुक्तम्-
गण्डूपदा किमघिरोहति मेरुशनं किं वारबेरज ( ? ) गिरौ निरुणद्धिमार्गम् ।
शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥ 103.20-25.
f. delay, time, procrastination. तव मिथ्यात्वं गच्छतो वारा न लगति ।
100.13. cf. Guj. वार f., वार लागवी • to delay Vide Vलग्
[ 7 ], वेला Vलग्.
 
f. [ 1 ]
 
[2]
 
एति । 56.22.
 
a news. अस्य पार्श्वात्पितृगृहवार्त्ता शृणोमि 4.20 ; श्रेष्ठिनातिथ्ये कृते
वार्त्ता पृष्टा । 109.30.
 
a report. सुन्दरं न कृतम् - यत्प्रथमतोऽप्यमी रुद्धाः । ममाग्रेऽपि वार्त्ता
न कृता । 60.27-28.
 
a suggestion. नृपेण देव्या वचसा विसृष्टः । वर्षद्वयादनु तथा सुरत्राणः
समाकारितः । स भारं विमुच्य जरीदकेन भावित: ( ? ) । नृपस्य कटकेन
सह युद्धे जाते सुरत्राणो भग्नः प्रणष्टः । इतः सुरत्राणपत्न्या पतिं चिन्तातुरं
विलोक्य उक्तम् –देवास्ये श्यामता कथम् ? । सुरत्राणेनोक्तम् – युवत्या
वार्त्तया समागताः परं पश्चाद्गमनं दुर्घटम् । 89.31-34.
 
[5] a conversation, a talk. भगिनीपतिना सह वात्तां कृत्वा शय्यायां
गतः । 4.21, वार्त्ताप्रसङ्गादनु तयोक्तम् 23; वार्त्ता विदधतो रात्रिरजनि ।
17.26; 20.8, सन्धेर्वार्तामपि को न विधन्ते । 22 ; वार्त्ता कुर्वन्
श्रुतः 39.4; सहजतो वार्ता कुर्वाणेन 78.12 ; इति वार्त्ता
कुर्वतोर्द्वयोः 80.18-19 ; इतः सुरत्राणस्य मन्त्रिणो वार्त्ता जाता। 87.4;
 
[3]
 
[4]
 
[6]
 
201
 
[7]
 
[8]
 
a rumour. सर्वत्र देश-देशान्तरे इयं वार्ता - यदुज्जयिन्यां सर्व विक्रय-
माप्नोति । _2.21; मन्त्रिणा पुरान्तर्वार्ता कृता – यद्राणकः श्रीवीरधवल
 
103.22.
 
a story. तब पिताऽपूर्वा वातां श्रुत्वा [v.]. वार्ता कथकाय ] दीनार -
पञ्चशतीं ददाति । 5.29,30.
 
a topic, a point.
 
राज्ञा धूर्त्तत्वेन स्थितम् । पुनः कदाचिदेषा वार्त्ता
कर्त्ता । 21.24. [ A syntax peculiarity.]
 
an affair. देवि ! दण्डनायकस्य काऽप्यपूर्वा वार्त्ता । पाश्चात्ययामिन्यां
'एकेन्द्रिया [ द्वीन्द्रिया ]' इत्युक्तम् । प्रातर्युद्धं तथा कृतं यथा केनापि न
क्रियते । 49.18-19; पण्डितेन आरक्षकः पृष्ट : - नृपसभायां का वार्त्ता ? ।
81.19.
 
cf. Guj. बार्ता, वात; Hindi, Mar वार्त्ता, बात.
 
m.
 
a small weight. 118.30. cf. Guj., Mar वाल.
 
-m.
 
a wire. उपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता । 9.9.
cf. Guj. वाळो.
 
m.
 
f. N. of a river flowing near Vāmanasthali. 114.23-24.
a type of vyantara. इह देवकुल्यां वालीनाहोऽस्ति । तस्य भूरियम् । अतः
स पातयति । प्रातरुपवासं कृत्वा पूजोपचारमादाय तं ध्यायन्, वालीनाहाग्रे उपविश ।