This page has not been fully proofread.

वाणिज्यकारक
 
वात्सल्य
 
Vवादू
 
वानीपात
 
वापित
 
Vवाफ्
 
वायटीय
 
वारक
 
वारबेरज ( ? ) गिरि
 
m.
 
200
 
"
 
भोगी भला ते घरि वीसम
 
m.
 
चंदकिरणे रयणी नींगमइ ।
 
चंदन तणा विलेपन गमइ,
 
चरणे वाणही भली चमचमइ ॥
 
—Nala-Davadanti Rāsa of Mahārāja, verse 844;
 
'राय तणी दीठी वाणही, भूपति आव्यो हतो सही '
 
—Narapati's Nandabatrisī, verse 50;
 
'तो पण वाणही पगि पहिरवी '
 
—Śridhara's Rāvaņa-Mandodari Samvāda, verse 827]
 
cf. Mod. Guj. वाणी ( especially in the dialects of Saurāstra );
Mar. वाहण f., वाहाण f.
 
a (travelling) merchant who carried his goods in a
caravan ). 103.20. Vide PC. वणिज्याकार, PK. वणिज्यारक.
 
n. same as सङ्घवात्सल्य. 75.25.
 
to ring ( for time ). एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन
प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादबिम्बमादाय श्रीपत्तने
प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने
जनसम्मर्दो जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगायुपस्कारो विस्मृतः ।
तेन तमानीतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा
लग्नघटीं श्रुत्वा विषण्ण: । 44.27 30. cf. Guj. वागवुं वाजवुं; Mar. वाजणें.
Vide लग्नघटी.
 
banditry. एताः स्त्रियो विभूषणपट्टकूलमौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि
दण्डिता वानीपाते पातिता वा; येनेदृशीनि:श्रीका दृश्यते । Int. 31. 19-20.
adj. stocked. नूतनकपर्दिना रात्रौ स्वप्नं प्रदत्तम्- यदहो जावड ! यस्मिन् पक्षेऽभ्रं दृश्यते
तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन । 101.7-8.
to dress by boiling in water. कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा
अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः... 46.11-12. cf. Guj.
बाफवुं.
 
adj. belonging to a section called वायट ( Guj. वायड ) गच्छ of the
Svetāmbara Jainas, hailing from the village वायट or वायड in
North Gujarāta. [ वायटीय ]प्रासादे 126.25; वायडज्ञातीयमज्जाजैन
...78.28. Vide PC.; also vide PK. वायट
 
m. times. श्रीभोजराजवारके ('during the times of King Bhoja ' )
नीलपटा दर्शनिन आसन् 19.21; श्रीवीरधवलवारके 78.7. [Similar
expressions are found in Old and mod. Guj. ]
 
m.
 
१ तात ! पर्वताधस्तादेते वाणिज्यकारका एतान् दिनान् किं स्थापिता: ? । शुल्कमादाय
किं न प्रेष्यन्ते ? । तेन स्मित्वोक्तम् – एतत्परचक्रं मत्वा, मया त्वं दुर्गस्यैव मध्ये दत्ता ।
तव पुत्रोऽपि जातः । परमेतन्न याति । तां वार्त्ता श्रुत्वा तैर्नृपाये उक्तम् । स निराशीभूय