This page has not been fully proofread.

वल
 
वलन
 
Vवलवलू
 
वल्ल
 
वसति
 
वसतिका
 
वसहिका
 
वसही
 
वसाह
 
वस्तुवापनि
 
m.
 
m. pl.
 
f.
 
n. returning. 109. 19. cf. Guj. वळवुं. Vide Vवल्.
 
to be restless. यूकालिक्षशतावलीवलवलल्लोलोल्ललत्कम्बल: 125.19. Vide
 
PC.
 
[2 ] to be avenged. अस्माकं वैरं सुखेन वलिष्यति । 24.8.
cf. Guj. वळवुं in both these senses. Vide PK.
 
198
 
116.4; 132.4 ; वलन्त: 94.31; चलन्तौ 116.27 ; वलित:
13.19 ; 23.32 ; 35.26; 46.2 ; 68.23; 77.4; 88.21; वलिताः
55.29 ; क्लत 68.18 ; वलति 101.16 ; ववलु: 25.19 ; वलित्वा
44.8 ; Int. 31.16. Vide वलन.
 
an escort, an armed guard. मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु
 
पाश्चास्ये उपद्रवं करोति । तैः कथापितम् - यद्वयं नडूलसीमायां नैष्यामः । त्वया नो
ग्रामेषु नागम्यम् । क्रमेण जना: २० स्थापिताः पार्श्वे । समीपग्रामेषु वला विहिताः ।
मेदानां कथापितम् - मम करदेषु ग्रामेषु नोपद्रवः कार्य: । 102. 1-3. cf. Guj.
वळावो, वळावियो.
 
m.
 
a kind of pulse; Dolichos lablab. 83. 3; 130. 23. Vide PC.,
PK.
 
[ 1 ]
 
the residence of a
 
onk, an upāśraya. 95.4,
 
9; 99.2.
 
a Jaina temple. विमलवसतेरुपरि 53.22. Vide वसतिका,
वसहिका, वसही.
 
Vide PC., PK.
 
[2]
 
f. a Jaina temple. विमलवसतिका 51.18, 19 ; धृतवसतिका 75.27.
Vide वसति [2 ], वसहिका, वसही.
 
f. a Jaina temple. विमलवसहिकोपरि 52.32. Vide वसति [2], वसतिका,
वसही; also vide PK., and PC. वसहि.
 
f. same as वसहिका. ऊदावसही 27.2; चन्दनवसह्यां 50.24; विमलवसही
52.25, 31 ; लूणिगवसही 52.26; 532,8; 65.13, 21 ; आसराजवसही
65.17-18 ; उन्दरवसही 125.14; यूकावसही 125.15; नाहडवसही
Int. 15.22. Vide वसति [2], वसतिका; also vide PC. वसहि.
a surname of Banias. 33.1, 22, 24, 28, 32; 43.4; 44.27,
29; 47.23; 48.9, 12, 14, 15; 61.17, 18; 80.12, 14, 16, 17,
18 ; 132. 11. [ A street, inhabited by Banias, at Patana is
known as वसा (ह) वाडो.] Vide विसा० ; also vide PC.
 
f. the place in a ship for loading the cargo ? धवलक्के कथापितम्-
यत्सईदो हतस्तस्य सर्वस्वं राजकुले [नीतम् ] । परं महान् व्यवहारी तस्य गृहधूलि -
मैमास्तु । मन्त्रिणोऽये केनाप्युक्तम् – यत्सईदस्य वाहनानि एकदा दोलायितुं प्रवृत्तानि ।
वस्तुवापनि (?) कृता अग्रे घू ( धू ? ) नि भणित्वा रेणुः क्षिप्ता । गृहगतेषु पृष्टम्-
किमायातम् १ । बी लक्ष्मीः । तेनोक्तम्- समुद्रस्य रेणुरपि श्रेष्ठा । वखारिभृता ।
एकदा दीपो रूमञ्जर्या लग्नस्तस्य तापेन रेणुः स्वर्णीभूता । 56.33 - 57.3.