This page has not been fully proofread.

वराटक
 
वराटिक
 
Vवर्ण
 
वर्णन
 
वर्द्धापन
 
वर्द्धापनक
 
वर्द्धापनिक
 
वर्द्धापनिका
 
वर्ष्म (न्)
वल्.
 
m.
 
197
 
used in the sense of a stout rope in Skt. commentaries on
Jaina Canon and allied works. cf. Guj. and Hindi
बरत in the same sense. ]
 
n.
 
a cowry. सर्वः कोऽपि वाचयति, अत्र इयद् द्रव्यं लग्नम्, परं काणवराटकमपि
गृहीतुं न पारयति । 57.16. Vide काणवराटक, वराटिक; also vide PK.
 
m. same as वराटक. 123.15.
 
to praise. पृष्टम् – प्रभो ! कीदृगावासः ? । इतः शिष्यमाणिक्येनोक्तम् – यदि
पौषधशाला भवति तदा वर्ण्यते । 31. 19-20. Vide वर्णन.
 
a praise. महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता स्वर्णरत्न-
खचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति.....
 
9. 9-10; साहसमवलम्ब्य गोदावरीतीरमायातस्तत्र राधावेधो मण्डितः । तस्याधस्तै-
लकडाहिरुत्कलति । नृपस्तस्यास्तीरे स्थाने स्थितः । कवीन्द्रैर्नानावर्णनमारब्धम् ।
20. 23-24. Vide Vवर्ण; also vide PK. वर्णना.
 
n.
 
[2]
 
[ 1 ] congratulatory happy tidings. सूर्योदये पुत्रजन्मवर्द्धापनम्
I1.20-21, 22, 26. Vide वर्द्धापनिका; also vide PC. वर्द्धापना.
a congratulatory festival. नृपेण बलं बन्धोर्दृष्ट्वा वर्द्धापनं
प्रारब्धम् । 13.27 ; तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, भित्तयः
पृथुला जाता: 1... सा वर्द्धापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता ।
102.15-17. Vide वर्द्धापनक, वर्सापनिक; also vide PC., PK.
cf. Guj. वधामणुं. Vide Vवृध् .
 
n. a congratulatory festival. नृपे आयाते गजो जीवितः – इति वर्द्धापन
कान्यभूवन् 6.19 ; 12.31; पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्द्धापनकान्या-
रब्धानि । 89.19, 22, 26. cf. Guj. वधामणुं Vide वर्द्धापन, वर्द्धापनिक,
Vवृध्.
 
[ 1 ] m. a messenger conveying some congratulatory tidi-
ngs. वर्द्धापनिकेनोक्तम्- देव ! सुरिङ्गा पातिता । 51.5; वर्द्धापनिके
नेत्युक्तम् - यत् प्रवहणान्यष्टादश क्षेमेणागतानि । 99. 18. cf. Guj.
वधामणियो. Vide PK. वर्द्धापक.
 
[2 ] n a congratulatory festival. एवं श्रीसङ्घः शत्रुञ्जयाधों वर्द्धापनि
कानि कृत्वोपर्यारूढः । 59. 32. cf. Guj. वधामणां Vide वर्द्धापन,
वर्द्धापनक, Vवृधू.
 
"
 
f. breaking- congratulatory tidings श्रीभद्रबाहुपार्श्वे वर्द्धापनिकाकृते
मनुष्यः प्रहितः। 91. 2. cf. Guj. बधामणी Vide वर्द्धापन; also vide
PK., and PC. वर्द्धापना - वर्द्धापनिका.
 
n. a body. 116.28.
 
[ 1 ] to turn back, to return. वलमान: 8.10: 34.26; 43.14 ;
48.22 ; 50.10 ; 92.2 ; वलमाना: 98.31 ; वलमानम् 83.27 :
वलमानस्य 19.6; वकमानं विज्ञापितम् 39.19 : वलन् 109.20;