This page has not been fully proofread.

वटक
 
वहक
 
वड
 
वडीयार
 
Vवण्
 
वण्ठ
 
Vवद्
 
वदाहि
 
वनस्पती
 
वनीपक
 
Vवन्दू
 
Vवप्
 
वरत्रा
 
196
 
n. N. of a kind of food prepared of gram or kidney-bean
flour duly fermented and having condiments added to it.
17.24. cf. Pkt. वडग; Guj. वडुं.
 
m.
 
a type of broad cup. वृद्धस्य वीरमोपरि मोहोऽस्ति, मा कदाचिदेत द्विघटयतु -
इति विमृश्य वट्टके विषं क्षिप्त्वा...... मध्ये प्रविश्य राणकं प्राह - तात ! अमृतमिदं
सत्वरं पिबत । 67. 12 - 15. cf. Deśī वट्ट; Guj. वाटको -की-कुं; Hindi
बाटी; Mar. वाट, वाटी.
 
adj. elder. तेनोक्तम-मयानन्तगुणं लाभं विचार्य कणकोष्ठागाराः सर्वेऽपि रहेतोर्दत्ताः ।
राज्ञोक्तम् – तर्हि मया वडरकेन भाव्यम् । एवं हर्षितेन मूढकशत १८ चणकसमर्पणं
विहितम् । 80. 28-29. cf. Deśī वड्ड; Guj. वड, वडुं.
 
m.
 
N. of a tract in North Gujarāta comprising Hārīja,
Rādhanapura, Sami and Mujapura Tālukās and surround-
ing region. कन्य० एकदेशगूर्जर० वडीयारदे० पञ्चासरग्रामे चापोत्कटवंश्यं झोलि-
कास्थं बालं वनाइग्रे आरोप्य 128.6. [Pañcāsara, the original place
of the Cāvadā clan, is today a small village in this tract.]
to weave. स चीवरं प्रत्यहं वणयति । 99.31. cf. Deśī वुणण; Guj.
वणवुं; Hindi बुनना; Mar. विणणें Vide वुणिफल.
 
m. a servant (of a king or a minister ). 31.32; 55.11; 65.33;
80.6; 124.23, 29; 133.12, 14. Vide PC., PK.
 
[ 1 ]
 
to challenge. योगिनीप्रतिमलत्वं वदन् श्रुतः । 36.27.
 
[2 ]
 
to bid at an auction. मालोट्टनसमये राज्ञि स चोपविष्टे मन्त्री
वाग्भटदेवो द्रम्मलक्षचतुष्क मवदत् । 43.20 21. Vide PK.
 
f. same as विदाहि. Int. 31.35. [ This is a v.l. for विदाहि.] cf.
Guj. वदाय, वदा < Arabic wadáa.
 
f.
 
a herb. इतः पूर्वकपर्दी आयातः । बिम्बपरावृत्तं दृष्ट्वा आराडिं विधाय निस्सृतः ।
तदा पर्वतस्तु द्विधा जज्ञे । सदाफला वनस्पत्यपि तदा ज्वलिता । IOO.IO-I2.
[ A spelling peculiarity.]
 
m.
 
a supplicant तहिने ब्राह्मणश्रमणवनीपक देशान्तरिणां विशेषतो दानं दीयमानं
दृष्ट्वा मनसि दूमितो राणकः । 74. 31-32.
 
( causal ) to give an opportunity to salute. एकदा कुलगुरवः
श्री विजयसेनसूरयो वन्दापयितुमायाताः । मं० कुमारदेव्या नमस्कृताः । उक्तम्-मन्त्री
नाययौ ? । मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । गुरवस्त्वावासं प्राप्ताः ।
उपरितनभूमौ गताः । तत्र गवाक्षस्थो मन्त्री द्विजैर्वेष्टितो दृष्टः । तेनाप्यनभ्युत्थिताः ।
पश्चाद्वलिताः । 54.36-55. 28-29; 55.45. Vide PK.
 
to sow. श्रीपत्तनचतुष्पथे कपईका उप्ता: 21. 30-31. Vide PC., PK.
 
f. an elephant's girth. एकदा नृपो राजपाट्या गजारूढो व्रजन् सिन्धुलगवाक्षाध:
प्राप्तः । सिन्धुलेनोपरि निविष्टेन दक्षिणकरे आदर्श सति वामकरेण करी वस्त्रया धृतः ।
तदनु पुच्छे धृतः । पदमपि न चलति । 13.22-24. [ वरत्रा is commonly