This page has not been fully proofread.

लोढी
 
लोलीयाणक
 
लोइटिक
 
लोहडआ
 
वखारि
 
वगिका
 
195
 
m. n. a clod, a lump of earth.
 
जालिवनमध्ये लेष्टुराशिर्दृष्टः । अम्लानशितपत्रिकापुष्पैः पूजितः । लेष्टवो विरली-
कृताः । 31.II, लेष्टूनि विरलीकृतानि । 33.
 
f.
 
a type of iron-weapon. शरीरे दूमितो गाढं देवीं भञ्जनाय लोढीं गृहीत्वा
गतः । 110.24-25. cf. Guj. लोढी 'an iron pan'.
 
n.
 
N. of a village or town in Saurāstra. अन्यदा वामनस्थलीवास्तव्यः
पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे
लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसदस्रा उपोषिताः सन्ति ।
स्नानं कुर्वन्ति च । वीसलेनोक्तम्- किं स्नानेनामुना ? । पुरे मदीये लघुकास्मीरे वामन -
स्थलीनामनि गोलक्षमेकं वालही-ओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । 114.
 
21-24.
 
n.
 
a clash of swords, i.e., a fight. नागडो नृपाग्रे प्रतिज्ञामाधाय जावालि-
पुरग्रहणे प्रौढकटकेन निःसृतः ।.... राउलेनोपरि स्थितेन सर्व दृष्ट्यावलोक्य, यशोवीरं
प्रत्युक्तम् – मनिन् ! सर्वस्वमपि दत्त्व । नागडं पश्चा.. • वर्त्तय । .....राणकस्त्वाह -
यस्त्वया अमुकवर्षे वाटिकान्तः कूरकरम्बं भोजितस्तमुपलक्षयसि ? । देव ! [ कथं ]
नोपलक्षे । मन्त्रिन् ! स अहम् । तस्योपगा ( का ) रस्यैकवेलं भव्यं त्वया लभ्यम् ।
लोहटिकं विना यामि । इदं तव मानम्, परं स्वस्वामी विरूपाणि वदन्निवार्यः ।
50.4-18 . [ लोह in the sense of — a sword is fairly common
in Old Guj. literature. Vide e.g.:
रणि राउत वावरइ कटारी, लोह कटांकडि ऊडइ ।
तुरक तणा पाषरीया तेजी, ते तरूआरे गूडइ ॥
 
—Kānhadade Prabandha, I.211 ;
 
कंध कबंध पड्या रणि दीसइ, कीधउ कचराबोह ।
सोमनाथ मूकाव्यउ राउलि, पछइ पषालियां लोह ॥
 
सींगिणि गुण सपराणा गाजइ, साम्हा आवइ तीर ।
ऊड्यां लोह वीज जिम झबक, भिडइ ति मोटा मीर ॥
 
—Ibid., I. 222;
 
— Ibid., II. 52.]
 
m. pl. a type of coin. एवं सर्वाङ्क ३ कोटिशत, ३२ कोडि, ८४ लक्ष, ७ सहस्र,
४ शत, १४ लोहडिआ अथवा इका आगला द्राम भीमप्री० । 65.29-30.
 
f.
 
a godown. किमायातम् ? । बह्वी लक्ष्मीः । तेनोक्तम् - समुद्रस्य रेणुरपि श्रेष्ठा ।
वखारिभृता । 57.2. cf. Desī वक्खार; Guj., Mar. वखार; Hindi बखार.
 
f.
 
a granary, a storé-house? अन्यदा कुङ्कणे जालपतनं श्रुत्वा महिरावणाधि-
पतिं मल्लिकार्जुनं प्रति दूतं प्राहिणोत्-तथा विधेयं यथा जालं न पतति तव देशे । तेन
च वलमानं विज्ञापितम् – यदावयोरेष पणः । कुङ्कणाधिपो गूर्जरेशस्य वगि ( ? ) काथां
पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायश्चान्न-
दौस्थ्यात् । श्रीकुमारपालेन कथापितम् - यदन्नं तथा प्रेषयिष्ये यथा पत्त (?) नार्थो
भवति । तेनोक्तम् - सर्वथा नैतत् । 39.18-21,