This page has not been fully proofread.

लादित
 
लिङ्ग
 
लिम्बुक
 
लीम्बउसक
 
Vलुण्ट्
लुम्बि
 
लूता
 
लूति
 
लेखक
 
लेखशाला
 
लेखशालिक
 
194
 
adj. caused to load ( his belly with additional food ). भोजान्ते
भोजनम् । शीत प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकान्नं
स्निग्धम् । 130.28. cf. Deśī लद्द; Guj. लादवुं; Hindi लादना and
Mar. लादणें in the sense of ' to load '.
 
m.
 
-
 
a Phallus तत्क्षणात् सोमेश्वरलिङ्गः प्रादुरभूत् । 98.29-30. [ A gender
peculiarity. ]
 
n. the fruit of citron tree- तत्र कूरकरम्बो दना कृतः, शाके लिम्बुकं च
भोजनीयम् । 49.26-27. cf. Guj. लिंबु; Mar. लिंबू. Vide लीम्बउसक.
the fruit of citron tree. राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्- पूर्ण पूर्ण
किमेतत् ? । पण्डितेनोक्तम् - राज्ञो भेटायां 'लीम्बउसकेन भाव्यम् । 114.29-30.
Vide लिम्बुक.
 
to rob. लुण्टाप्य 64.9. Vide PC., PK.
 
f. a bunch of fruits तत्राम्रः प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्राया-
र्पयत् । 98.4-5. cf. Pkt. लुंबी; Guj. लूंब, लूम; Mar. लुंबी, लोंबी.
 
n.
 
f. a sort of skin-disease. लूता द्विचत्वारिंशत्, अन्धगडा: सप्तविंशतिः,
स्फोटिका अष्टोत्तरं शतं, विवराणि दोषाश्च सर्वे व्यनेशन् 9.32-33. Vide PC.,
 
PK.
 
f.
 
a worm in the betel-leaf. अथैकदा राणकवीरधवलेन ताम्बूलो [ वं ] -
ठायार्पितः । तेन विलोक्य तटे [ क्षिप्तः ] एवं द्वित्रिवेलम् । राज्ञा पृष्टम् – किमरे !
त्यजसि ? । स्वामिन् ! मध्ये कृमयः कृष्णवर्णाः । राणकेन मन्त्रिणोऽग्रे उक्तम् – यद-
हमराजापि लूत्या नृपः कृतः । 65.32-34.
 
n.
 
an account, an entry in the account book. उपरि भूमिस्थेन
लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः 1 37 14; गृहाधिपतेर्लेखकं
विदधतो मध्यरात्रिरजनि । 46. 15; तेन आवासलेखकवही दत्ता । 53. 34; तस्य
लेखकं न मिलति । व्यवहारिणो लेखकं मेलयित्वा समर्पितमश्वराजेन । 54. 2-3;
स स्वदर्शनमार्गस्थो देवलेखकं विलोकयति । 64 31-32; एकदा कटकस्थेन राणकेन
मन्त्रीशो लेखकं याचितः । मन्त्रिणोक्तम् – अत्र नास्ति । राज्ञोक्तम् – कल्ये समानेत
व्यमेव । एवं स्थिते मन्त्रिणा तुरगारूढो देपाकः प्रेषितः । तेन पुरान्तश्चतुष्पथे गच्छता
भक्तया श्रीवीतरागो नमस्कृतः । पश्चाल्लेखकं गृहादानीय दत्तं स्वामिनोऽग्रे । 73.
29-31. cf. Pkt. लेक्ख; Guj. लेखुं; Hindī, Mar. लेखा Vide PK.
लेख्यक.
 
f. a school. पुत्रजन्म । सोऽष्टाब्दः । लेखशालापराभूतो पितृनामानवगम्य मर्तु-
कामोर्केण करे कर्करोऽर्पितः 1 82.31-32 ; बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे
पठितुं प्रवृत्तौ । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या
वायुयोगात् पत्रमुड्डाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपा-
ध्यायस्य दार्शतम् । 105.3-5. Vide लेखशालिक; also vide PC.
 
m.
 
a school-boy. पुत्रजन्म । साष्टाब्दः । लेखशालिकपराभूतो मातृपार्श्वे पितृ-
नामानवगम्य मर्तुकामोऽर्केण करे कर्करोऽर्पितः । 130.19. Vide लेखशाला;
also vide PK.