This page has not been fully proofread.

लहित
 
लत्ता
 
लब्धि
 
लवणसमुत्तारण
 
लहरित
 
Vला
 
लाखाक
 
लाग
 
लागि
 
लाड
 
लाडबहुला
25
 
193
 
adj. strung together in the form of a garland. माघस्य जन्मनि पित्रा
जातकं कारितम् । आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । पित्रा
ऋद्धिप्राग्भारकलितेन षोडशवर्षादूर्द्ध दिनदिनसम्बन्धी लट्टितो हारको द्रम्माणां मुक्तः ।
अतिव्ययवानपीयता सुखं निर्वहिष्यते । 17.2-4. cf. Guj. लटी, लडी 'a skein'.
f. a kick, a blow with the foot. प्रतोल्यां गतो हस्ती । प्रहारे दत्ते दन्त-
भङ्गः समजनि । ततो लत्ताप्रहारेणार्गला भग्ना । यदा जेसलेन लत्तया इत्वा त्याजितः ।
स तदा त्रिखंड [ डो (?) वभूब ] यशःपटहो जेसलश्च स्वयं भुवौ जातौ ।
35.20-22; मन्त्रिणा पाश्चात्यस्थेन जानुना लत्तादानात् शङ्खः पातितः । 56.28;
रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह 67.4 cf. Deśī लत्ता; Guj.,
Mar. लत्ता, लात.
 
f.
 
a miraculous power attained through Yoga etc. अनेकलब्धि-
वताम् 92.16. Vide PK.
 
n. popular custom of waving a quantity of salt and mustard
seeds over the head of a person and bringing it down to
the ground in order to remove the effects of evil sight, etc.
अत्रास्ति स्वस्ति शस्तः क्षितितलतिलको रम्यताजन्मभूमि-
र्देश: सम्पन्निवेशस्त्रिभुवनम हितः श्रीसुराष्ट्रामिधानः
यस्योच्चैः पश्चिमाम्भोनिघिरपहरते लोलकल्लोलपाणिः
 
प्रस्फूर्जत्फालफेनोल्बणलवणसमुत्तारणैर्दृष्टिदोषान् ॥ 58.13-16.
 
cf. Guj. लूण उतारखुं. Vide PC. लवणावतरण.
 
adj. intoxicated ( with poison ). विषमिश्रितमोदकभक्षणेन लहरितः । मूर्च्छा
प्राप्तः । 111.11. cf Guj. लहेर आववी.
 
to take, to accept. लाति 2.22 ; लास्यति 5.12, 15 ; लातम् 9.30;
123.24; लावा 23.11; 103.14; 122.5; 128.14; 132.9, 19; 133.
10,15; लामि 124.8; लासि 133.8. cf. Pkt. ले; Guj. लेवुं; Hindi
लेना; Mar. लेणें.
 
m. N. of a well-known ruler of Kaccha popularly known as
लाखो फुलाणि. Same as लक्ष. 12.32 ; लाषाक: 13.1, 2, 3, 4.
 
Vide PC.
 
m. a tax, a duty. मन्त्रिन् ! देवस्य एष लागः केनाप्यपाकर्त्तु न शक्यते ।
मन्त्रिणा प्रोक्तम् – मम भोजनदानावसरो न पुनद्रव्यस्य । 60.28-29. cf. Deśi
लाग; Guj. लाग, लायो; Hindī लगान.
 
m.
 
f.
 
the cost, total expenditure. मण्डपस्तया भगिनीत्वेन कारितः । लक्ष ९
द्रव्यलममिः । 30.33. cf. Guj. verb लागवुं exactly in this sense.
Vide Vलग्.
 
N. of a territory known as लाट. नृपस्तुष्टः, अम्बडस्य लाङदेशमुद्रां
ददौ । 40.4.
 
adj. highly fondled. 9.12. Vide PK.