This page has not been fully proofread.

लग्नघटी
 
लघुकास्मीर
 
लायमान
 
लग
 
192
 
[4] to fit in. इति श्रुतेन नूतना नासा कुतोश्यानीय तत्क्षणमारोपिता । लझा।
 
79.15.
 
[5]
 
[6]
 
[7]
 
to catch ( fire ). तावताऽन्तः पुरे प्रदीपनकं लग्नम् । 10-12 ; दीपो
रूमअर्या लग्नस्तस्य तापेन रेणुः स्वर्णीभूता। 57.3. Vide प्रदीपनकं लग्.
to be affected with. ततस्तेन सर्पवान्तगरललिप्ता र्कपत्राणि भक्षि-
तानि । तैर्विरेको लग्नः। 22.29.
 
to take time. तत्र वैला लग्ना । 27.12; यावन्तो दिनास्तत्र लगन्ते
88. 18-19; तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13; कथं
भवतामियन्तो दिवसा महाविदेहे लग्नाः । 114. 14-15, 17.
 
[ 8 ] to set in, to begin, to be engaged in. बिम्बमपने लग्नः ।
30.18; कर्म्मदौर्बल्यात् श्रीर्गन्तुं लग्ना। 33.9; उपद्रवं कर्तु लग्नः 35.30;
भक्षितुं लग्नः 46.12; देव्यै दातुं राणो लग्नः । 55.1; नष्टुं लग्नम् ।
56.29; द्रव्यं व्ययितुं लौ 1 57.21; वन्दितुं लग्नः । 60.33; तथा
कर्त्तु लग्नः । 103.12, गन्तुं लग्न: 23; विक्रेतुं लग्नः । IIO.9; चलनाय
लग्नः। III.8, तस्योपद्रोतुं लग्नः । 12,
 
A
 
[9] to strike. घाताः लग्नाः । 32.32; शरीरे घातदशकं लग्नम् । 49.
16; दीपधरस्य करे लग्नम् । 86.14; अग्रे गच्छतां हयानां छटा देयाः ।
येषां ता लगिष्यन्ति तेषां वर्णपरावर्त्तो भविष्यति । 102. 7-8, येषां
छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । II; प्रहारो न लगति । Int. 31.
8, लग्न: 9.
 
[ 10 ] to have concern with यस्य मम लगति स किमपि न वक्ति ।
37.25; यत्त्वया तुरगाधिरूढेन श्रीवीतरागो नमस्कृतः, तत्पुण्यं मे देहि ।
तेनोक्तम् – कथमस्य लग्नोऽसि । 74.2-3.
 
cf. Guj. लागवुं, Mar लागणे in all these shades of meaning.
Vide PC., PK.
 
f.
 
a time-measuring instrument for announcing by its ringing
the time for auspicious ceremonies previously fixed up by
astrologers. 44.30. For full quotation vide Vवादू; also
vide घटी / मण्ड.
 
adj. lit. : ' miniature Kāśmīra . पुरे मदीये लघुकास्मीरे वामनस्थली-
नामनि गोलक्षमेकं वालही ओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । 114.23-24.
 
[The town of Vāmanasthalī in Saurāṣṭra is referred to
here as miniature Kāśmira on account of its being a centre
of learning and perhaps because of the natural beauty of
its surrounding region.]
 
adj. limping, hobbling. पादे किञ्चिन्न्यूनाङ्गुलित्वेन लङ्घायमानः । 30.9. cf.
Guj. लंघातो.
 
f.
 
a bribe. 28.32 ; III.22. Vide PK., also PC. लञ्चोपचार.