This page has not been fully proofread.

?
 
V
 
V रुल्
 
रुसणक
 
रोर
 
Vलक्षू
 
लक्ष
 
Vलग्
 
191
 
to weep, to cry.
 
रोदति. 11.5; 82.20; रुदमानम् 113.25.
adj. healed, cured. रुद्वघातेन तेन द्विजा मुत्कलापिताः । 101.32. cf.
Pkt. रुज्झ; Guj. रूझ, रुझावुं; Hindī रुझना; Mar. रुझर्णे — all in the
 
sense of to heal'.
 
[ 1 ] to welter, to be dragged. तृतीयो दुकूलाञ्चलै रुलमानैरुपविष्टः ।
 
45.31.
 
n.
 
m.
 
[ 2 ]
 
m.
 
to stray, to suffer. राज्यं वीरमस्य भविष्यति वीसलिको रुलिष्यति ।
66.4.
 
Vide PK.
 
n. taking huff, taking offence. एकदा मन्त्रिणो राज्ञा सहाऽप्रीतिर्जाता ।
- मन्त्री रूसणके मालवदेशं प्रति सपरिच्छदोऽचालीत् । 31. 23-24. cf. Pkt.
रुस; Guj. रूसणुं, रूसवुं; Hindi रूसना; Mar. रुसणें.
 
wealth. अथ श्रीभोजो नित्यं भावनाभावितः प्रातः रैटङ्ककान् ददौ । 117.9.
Vide PK.
 
cotton. सईदस्य वाहनानि एकदा दोलायितुं प्रवृत्तानि । वस्तुवापनि (?) कृता अग्रे
घू (धू ? )नि भणित्वा रेणुः क्षिप्ता । गृहगतेषु पृष्टम् - किमायातम् ? । बह्वी लक्ष्मी: ।
तेनोक्तम्- समुद्रस्य रेणुरपि श्रेष्ठा । वखारिभृता । एकदा दीपो रूमञ्जर्या लग्नस्तस्य
तापेन रेणु: स्वर्णीभूता । 57 1 - 3. cf. Deśī रूअ ; Guj. रू; Hindi,
Mar. रूई. Vide PK. रूत.
 
a beggar, a poor man; lit. : one who is crying (for alms)'.
119.9. Vide PC.
 
to recognize. इतो लग्नदिने स स्वपुरे गतः । जनैर्वरो मत्वा मध्ये नीतः ।
केनाप्यलक्षितेन किञ्चिन्नोक्तम् । हस्तमेलकवेलायां पुरे पूर्ववरः समाययौ । 109.32-
IIO.I. Vide उप + / लक्षू.
 
m. Sanskritised name of the well-known ruler of Kaccha,
Lākhā, the son of Phūla. 128.33. Vide लाखाक; also
 
vide PC.
 
[r ] to cost, to incur expenditure कियद्रव्यं लग्नम् ? 2.16;
 
57.16; तव शत्रुञ्जये किं लग्नम् ? । 61.18. Vide लागि:.
 
[2]
 
to cling to, to adhere to तया सह चलितः । नृपः पृष्ठे लग्नः ।
3.14; अश्वस्य पुच्छे लगित्वा तत्र गतः । 7. IO-11 ; एतल्लाङ्गूललग्ना:
29.14; गले लगित्वा 102.9; प्रविश्य शरणे गतः । पृष्ठिलनं कटक-
मायातम् 1 105.11; साऽग्रे भूता, नृपः पृष्ठौ लग्नः । 107.30; मम त्वं
काल इव पृष्ठे लग्नः । 108.15; शरीरे लग्ना 112.19. Vide पृष्ठिलग्न,
पृष्ठे( ष्ठौ ) Vलग्॰
 
[3] to clasp, to touch. गुरूणां चरणयोलैगित्वा 44.31; चरणयो -
र्लगित्वा स्थितः । II5.15; पश्चान्मातृ - पुत्रौ हस्ते लगित्वा गच्छतः ।
133.30; चरणयोर्लगित्वा मानिताः । 30.4. Vide चरणयो: V लग्.