This page has not been fully proofread.

राफ
 
रामशयन
 
रायतन
 
रायद्रहबोल
 
रायन
 
रायविड्डार
 
रायविहार
रावा
 
रासभ
 
vरिङ्ग्
 
रिन्छ
 
190
 
m. the hole or burrow of a snake. राफमध्यान्नःसृतफणि: 45.23.
cf. Deśī रप्फ; Guj. राफ, राफडो.
 
n.
 
a big bed or couch. राउलेन यशोवीरपुत्रस्य कर्मसिंहस्य गृहागतस्य राम-
शयनं प्रसादे दत्तम् ॥ 51.9 [ Here 'राम' connotes bigness.
cf. Guj. रामगोटिलो ' a big ball', रामचक्कर ' a big circle', रामढोल
' a big kettle-drum', etc.]
 
n.
 
a palace. पण्डितौ द्वौ कुत्रापि पठित्वा कस्मिंश्चिद्देशान्तरे महति रायतने गतौ ।
ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य
भुमितौ । 114.27-28.
 
m. an epithet of king Paramarddin of Kalyāṇakataka; lit. :
 
'
 
' a destroyer of kings'. अन्यदा कोपकालाग्निरुद्र १, अवन्ध्यकोपप्रसाद २,
 
रायद्रहबोलादि बिरुदानि श्रीपरमर्द्दिनः श्रुत्वा श्रीजयचन्दोऽसह मानस्तदुपरि ससैन्य-
चचाल । तद्देशभनं कुर्वाण: कल्याणकटकनाम्नीं राजधानीमाजगाम स क्रमेण ।
90.15-17. [ द्रहबोल ' destruction'; lit : ' being drowned in
a deep pool' is prevalent in Old Guj. literature also.
Vide e.g.:
 
राषइ जीव दीव मांहि पइठा, वरतइ हालकलोल ।
तुरकां पासि दैव म म पाडिसि, वरि घाले द्रहबोल ॥
 
n.
 
— Kānhadade Prabandha, I.73.]
 
cf. Modern Guj. धरबोळ.
 
an abode of wealth, i.e., a wealthy person. भो व यासि ? । देव
वममुत्पन्नभक्षकाः । सर्व भक्षितम् । कापि रायने गत्वा त्वन्नाम्ना द्रविणमादाय
पुनरेष्यामः। 47.29-30.
 
adj. an epithet of Ambaḍa, son of minister Udayana; lit. :
'the destroyer of (enemy-)kings'. 32.31.
 
m.
 
N. of a Jaina temple at Pātana. 30.17-18.
 
f.
 
a complaint, crying for help. तैः सह कलहो जातः । कुड्ढयित्वा
व्रतिभिः पातिताः । मन्त्रिणोऽग्रे रावां कर्तुमागताः । 60.24-25; अग्रेसरैरेकाकि-
भिव्रतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य मन्त्रिणोऽये रावा कृता ।
63. 15-16, ममाग्रे तपोधनरावा केनापि न कार्या । 27; राज्ञोऽये लोकेन रावा
कृता । राज्ञा शब्दितः । 110 14. Vide PC.
 
n.
 
a donkey. मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । 47. 33.
[ A gender peculiarity.]
 
to creep, to crawl. कलकले जाते वइजलो नष्ट: ; धाङ्गाको हतः । राजा तु
तत्रैव पपात । जनो दिशो दिशं गतः । इतो लब्धसञ्जस्तृषितो राजा रिङ्गन् प्रतोली-
प्रत्यासन्ने तन्तुवायगृहे प्रविष्टः । 48. 23-25. Vide PC.
 
m.
 
a bear. 81.7, 8, 9, 10, 11, 14, 18. cf. Pkt. रिच्छ; Apa-
bhramśa रिंछ; Guj. रींछ.