This page has not been fully proofread.

राजपुत्राटक
 
राजस्थापनाचार्य
 
राजादन नि ] तरु
 
राजीशालक
 
राण
 
राणिमा
 
राणी
 
राधावेष
 
राधावेधिन्
 
189
 
m. the locality of the Rājapūtas. 48.11. cf Guj. राजपूतवाडो.
 
Vide वाटक.
 
an epithet of minister Tejaḥpāla, who managed to install
Visaladeva, the young son of Rāṇaka Vīradhavala, on the
throne of Gujarāta; lit : ' proficient in enthroning kings'.
67.16. Vide PK. where it is used as an epithet of king
Ama of Gopagiri.
 
cm.
 
m.
 
same as राइणि. Int. 29.14; राजादनो दुग्धेन वर्षति । Int. 31.31;
राजादनितरोरधः स्थितम् । तावता सूरेर्ध्यानबलेन सहितसुरत्राणोपरि कुङ्कुमकेसर-
कर्पूरमिश्रं दुग्धं राजादनितो ववर्ष । Int. 31.32-33. cf. Guj. रायण, रायणी;
. Hindi राजन; Mar. रायन.
 
m.
 
a self-appointed officer in an unjustly administered state;
lit. : ' the wife's brother of a queen'. कश्चित्परोपकारी न्यायी
पुमान् अन्यायनगरे गतः । तत्र राजाप्रभृति सर्वेऽप्यन्यायिनो वसन्ति ।......खेटके
पतितः । स आत्मानं विक्रेतुं कामोऽपि न छुटति । तेन पुरुषेण चिन्तितम् – कथं
अथापि प्रतीकारं करोमि ? । श्मशानभूम्यां गतः । तत्र मृतकानां दाघं दातुं न ददते ।
मृतकमहत्त्वानुमानेन द्रव्यं याचते । लोकैः पृष्टम् - कस्त्वम् ? । राज्ञीशालकः । तस्य द्रव्यं
ददाति । ततोऽनन्तरं दाघो भवति । तेन कियद्भिम्मिाः सहस्रदशो मेलिताः ।
राज्ञः ( ०ज्ञा ? ) पुरोहितः पृष्टः । तद्भूभ्यां समागतः । द्रम्मानां सहस्रं याचते ।
पञ्चशत्या निर्वाहः । राज्ञोऽग्रे लोकेन रावा कृता । राज्ञा शब्दितः । स मुक्तकेश: कौपीन-
वासा : प्रत्यक्षपिशाच इव दृष्टः । पृष्टः– कस्त्वम् ? । राज्ञीशालकः । 110.8 15.
cf. Guj. राणीनो साळो ( in folk-tales ).
 
m. a feudatory ruler. 55.1; 74.30.
 
राणक m. 32.26; 39.17 ; 40.14 ; 41.25; 46.7 ; 50.10, 11, 14,
15; 54.12, 20, 25, 29, 32; 55.20, 23, 25, 35, 36; 56.22,
23:57.3, 4; 65.31, 32, 34; 66.2, 4, 6, 7, 8, 10, 11 ; 67.1,
3, 4, 5, 8, 9, 10, 13, 14, 15, 33; 68.9, 17, 18, 21, 23; 70.1,
2, 6; 73.29; 74.32; 75.2, 5.
 
राणा m. singular. राणाअम्वडमाता 43.4; pl. ८४ राणा 45.33.
Vide राणिमा; also vide PK., and PC. राणक.
 
f. feudatory rulership. तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा
च । 32.23 ; प्रधानः कृतः राणिमा दत्ता 54.20-21. Vide राण.
 
m.
 
f. a queen. रामदेवस्य पितृव्बसुता लुखाईराणी अन्तःपुरेऽस्ति । 112.16-17.
_cf. Pkt., Guj., Mar. राणी; Hindi रानी.
 
a peculiar type of shooting with an arrow. 20.19, 21, 23;
119.17, 19. Vide राधावेधिन्; also PC.
 
adj. one who is able to perform राधावेध. 69.31. Vide राधावेध;
 
also PK.