This page has not been fully proofread.

रससिद्धि
 
रसीयाक
 
रहकल
 
राणि
 
राउल
 
राजगोधईयाक
 
राजपाटिका
 
राजपाटी
 
राजपितामह
 
f. accomplishing an alchemical preparation of mercury sup-
posed to possess miraculous power of turning base metals
into gold. 91.18, 27, 30; 92.I. Vide रससिद्ध; also vide
PK. रस.
 
m.
 
188
 
n. same as रथकल. सुरत्राणेन फलहीत्रयमर्पितम् । मार्गे रहकलानि भज्यन्ते ।
मन्त्रिणा कथापितम्–यद् रहकलेषु उभयोरपि पचयोरखण्डधारा तस्य देया । एवं
महोत्सवे जायमाने फलहिका: श्रीशत्रुञ्जये प्राप्ताः । 66.24-26. Vide रथकल;
also vide PK. where the word is used in the sense of a
• bullock '.
 
N. of a mendicant, who lived on mount ābu. 85.7.
[At present his abode on mt. Abu is known as the shrine
of Rasiya vālama.]______
 
f. a kind of tree known as Mimusops hexandra मम्माणाकरे
मम्माणनगरे बाह्ये पूर्वदिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं
बिद्यते, तां कारयित्वा इहानय । 101.13 - 15. cf. Pkt., Guj., Mar. रायणी.
Vide राजादन[ नि ]तरु.
 
m.
 
m. a Rājapūta chief. पुनरप्येकदा अनादिराउलमठे प्रविष्टः ।......इतवा-
नादिराउलतपस्विसप्तशत्या सार्द्धं जेमनाय गतो नृपवेश्मनि । 38.13-16 ; 45.33;
50.1, 5, 22, 30; 51.2, 6, 7, 9, 10; 101.25; 102.23, 24, 25,
26, 30, 34. cf. Guj. रावळ, राओल Vide PC., PK. राजकुल.
the royal governor of a fort ? ततो नित्यं कथापयन्ति कृष्णदेवस्य
ते प्रधानाः- त्वया किं कृतं यदस्मै राज्यं दत्तम् ? । तेन कथितमहं न मारयिष्यामि,
यूयं मारयथ । मया राजा समग्रपरिवारो राजपाटिकोपायेन बाह्ये निःकासितोऽस्ति ।
ततो राजा दृष्टिकलया विनष्टं वीक्ष्य पश्चाइलितः । प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा
ततो निशि सप्तशत मितगढसङ्घराजपुत्रहस्ते दीपिका अर्पयित्वा राजगोधईयाकं सुप्तं
विभृत्य एकरात्रिमध्ये समग्रमपि राजचक्रं वशीकृत्य राज्ये निविष्टः ॥ 45-33-34-
46.1-3.
 
f. a royal procession. 10.26 ; 22.6; 36.16 ; 46.1 ; 117.1, 23 ;
Vide राजपाटी; also vide PC.
 
128.1, 23; 130.5.
 
m.
 
f. same as राजपाटिका.
 
4.35; 5.19; 11.22-23; 13.22; 48.22;
81.6 ; 84.2 ; 88.10. Vide PK.
 
a title of Mallikārjuna king of Koňkana and a contem-
porary of king Kumārapāla of Gujarāta; lit.:
• the
grandfather of kings'. पुरा श्रीकुमारपालेन क्षयाहे पिण्डदानसमये उध्रिय -
माणे द्वारभट्टेन मयणसाहारेण पितामह पिण्डे प्रोक्तमिति - राजन् ! राजपितामहं मल्लिका-
र्जुनं पितृणां मेलय तदनु पिण्डमुद्धर । 46.20-21. [ The PC., however,
specifically states that this title was bestowed upon
Ambada or Amrabhaţa, the killer of Mallikarjuna, by
king Kumārapāla.] Vide PC.