This page has not been fully proofread.

जोहरण
 
जोड़त
 
रतिका
 
रथकल
 
V रन्ध्
 
रन्धन
 
रन्धनी
 
रब्बा
 
V रम्
 
रसवती
 
रससिद्ध
 
187
 
n. a broom made of wool, carried by Jaina monks to remove
dust. Int. 30.19, 20, 21, 22 ; Int. 31.26. [ A Jaina tech-
nical term.] Vide रजोहृति; also vide PK.
 
f. same as रजोहरण. 105.13.
 
f. N. of the smallest weight equal to 22 grains Troy. 22.13.
 
cf. Guj. रती.
 
m.
 
a chariot-like cart. पर्वतोपरि यावन्मात्रं दिनेऽध्यारोहयते तावन्मात्रं रात्रौ
वलति । श्रीवज्रस्वाम्यादेशात् रथकलचक्रस्याध एकत्र स्वयमन्यत्र श्रेष्ठिनी स्थिता ।
तद्भगयाद्देवतासाहाय्याच्च न निवृत्तो रथकलः । उपरिगतं बिम्बम् । IOL.15-17.
cf. Guj. रेंकळियुं ' a type of bullock-cart — ( in the dialect of
North Gujarāta ) ; Hindī रहकला; Mar. रैंकला. Vide रहकल.
to cook. स्थानान्तरस्थैः पत्तिभिर्धान्यं रम्धमानैः स्थाल्युच्छलात् परिज्ञाता ।
51.I. cf. Guj. रांधवुं Vide रन्धन, रन्धनी.
 
n. cooking. झोलिकास्थ बालं वनाऽग्रे आरोग्य माता रन्धनादिः श्रीशीलगुणसूरिभि-
स्तन्मातुर्वृत्तिं दत्त्वार्पितो वीरमतिगणिन्या पाल्यमानः । 128.6-7. [Probab-
ly is a scribal error for here, for the PC. clearly
reads, in the same context : 'झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय
तन्मातेन्धनमवचिनोति । ] Vide V रन्ध्, रन्धनी.
 
f.
 
a female cook. 21.33; 91.31. Vide V रन्ध्, रन्धन; also vide
PC., PK.
 
f. gruel. करोटिका कालदण्ड ण्डचण्डालगृहेऽस्ति । तया डिम्भानि रब्बापानं कुर्वन्ति ।
109.27 ; गाथामालोक्य जातप्रत्ययः । श्रीसिद्धस्तं श्रुत्वा तमाचोरितरब्बाकबाहडेन
नामा (?) पत्तने मुहडासाप्रतापमलपत्नी बा० ऊमादे बन्धुर्वणिगट्टे । 123.13-14.
cf. Deśī रब्बा ; Guj., Hindī राब.
 
to play. परमारवंशे समुत्पन्नया प्रासादे रममाणया कामलया स्तम्भभ्रान्त्या
फूलडाभिधः पशुपालो वृतः । 12.33; इत: कौटुम्बिकः कान्तया वैकालिकायोप-
वेशितः । तेनोक्तम्–वीरमः क ? । तया प्रोक्तम् – काषि रन्तुं गतः । तेनोक्तम्–
आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17 ; स सीधाको बाल्यतोऽपि द्यूतव्यसनी
पित्रा कृष्णाक्षरितः । एकदा रममाणेन हारितम् । पितुर्गृहाच्चौर्य विधाय दत्तम् । अन्यदा
रममाणेनोक्तम्- द्रम्म ५०० यावत् क्रीडयध्वम् । द्रम्मान् ददामि, शिरो वा ददामि ।
105.29-31; धन्धुक्के [ मोढकुले ] चाचिग-चाहिणिपुत्रश्चाङ्गदेवोऽष्टाब्दः श्रीदेव-
चन्द्रसूरिभिस्तत्रागते रममाणो दृष्टः । 123.32. [ The third reference is
to gambling.] cf. Guj. H exactly in this sense.
 
f.
 
adj.
 
cooked food. 17. II, 12, 13, 25; 25.15; 46.7 ; 65.2; 87.33;
89.8, 9; 91.32; 115.10. Vide PC., PK.
 
one who has succeeded in accomplishing the alchemical
preparation of mercury supposed to possess miraculous
power of turning base metals into gold. 93.22, 23; 95.27.
Vide रससिद्धि ; also vide PK. रस.