This page has not been fully proofread.

यशोवर्म
 
यानपात्र
 
n.
 
यावता.... तावता adv.
 
युगन्धरीधान्य
 
युगल
 
युगादि
 
युगा दिदेव
 
युष्
 
योगट
 
योग्य
 
योग्यम्
 
मौष्माक
 
रक्षणा
 
रङमण्डप
 
m.
 
186
 
great king of medieval Gujarāta; lit.: fame (-proclaim-
ing ) drum ' 23.15, 22, 24, 30; 35.19, 21.
Vide जसपडह.
 
N. of a king of Kāśī. अस्मद्देशस्वामी यशोवर्मस्तैलकटाहिकायां झम्पां दत्ते 6.6.
 
a ship. 91.24; 95.24. Vide PC, PK.
 
as
 
soon as, no sooner than. स च महावस्थामुपेतो वताश्रमोपद्रव क
लग्नः, तावता तपस्वी नष्टः । 35-30-31; प्रातर्यावता विलोकयति तावता
सुवर्ण दृष्टम् । 83.21-22; 87.27, 28-29 ; 91.4.
 
n.
 
a kind of rice. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन
वर्त्तमानस्य सकणशकणांबाभारमुद्रहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः
शाकुनिकः पृष्टः । तेनोक्तम् - तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो
युगन्धरीधान्यं सर्वधान्योत्कृष्टम् तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न
सन्ततिस्तव ॥ 45.18-21. Vide PK. युगन्धरीलाज.
 
>
 
f. two (spies). यात्रामनोरथे नृपे युगलिका– डाहलदेशीयः श्रीकर्णस्त्वां प्रति ।
126.4, 6. Vide PC.
 
m. same as युगादिदेव. 43.26-27; 70.4; 98.11 ; Int. 26.15.
 
m. the first Tirthankara viz. Rsabhadeva. 23.33, 34; 24.3;
. 43.31; 52.20 ; 66.29; 83.29; 100.17; युगादिभर्तुः 52.9; युगादीशः
70.28. Vide युगादि; also vide PC. युगादिजिन, युगादिदेव; PK. युगादीश.
 
adj. possessed of, furnished with.
 
रूपलक्ष्मीयुषो यस्याः समस्या कामकामिनी ।
कर्णिका-मेनिका-नागयोषितः पदपांशवः ॥ Int. 28.4-5.
 
m. the garment worn by ascetics to cover the back and knees
while in meditation. 25.33. Vide PC.; also vide PK.
योगपट्टपर्यस्तिका.
 
adj. meant for. चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि ।
III.21-22, 23, 24, 26, 27; 112.7. cf. Guj. जोग, जोगुं.
 
ind. for, for the use of कलत्रपार्श्वे पृष्टम् - मया तव योग्यानि चत्वारि रत्नानि
प्रहितानि, आनय तानि, प्रक्लिोक्यन्ते; रत्नपरीक्षकाणां दर्श्यते । तया कथितम्–
मम योग्यं केनचिन्न समर्पितानि । 111.24-25; वयं साक्षीकृत्य तस्य प्रियायोग्यं
समर्पितानि । 112.4; संवत् १५२८ वर्षे मार्गसिर १४ सोमे श्रीकोरण्टगच्छे श्रीसाव-
देवसूरीणां शिष्येण मुनिगुणवर्द्धनेन लिपीकृतः । मु० उदयराजयोग्यम् । श्रीः ।
136.8-9.
 
m.
 
. pronoun your . यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो
 
अस्माकीन, आस्माक.
 
द्विज ! 119.2. Vide
 
f. protection. 90.29.
 
the assembly hall in a temple. 52.22. Vide PC., PK.