This page has not been fully proofread.

मेलापक
 
मोकल
 
मोग
 
मोचिक
 
मोट
 
मोर
 
यत्
 
यमकरण
 
यमगृह
 
• यशःपटह
 
24
 
m.
 
adj. free(ly ), with generosity. श्रीपत्तने आभडवणिग् कांस्यकारगृहे घर्घरादिना
५ विंशोपकैराजीविकः । श्रीहेम० पार्श्वे २ प्रतिक्रामन् अधीतरत्नप० परिग्रहं प्रमाणी-
कुर्वन् प्रभुमि: सामु० द्रमा ३ [ लक्षा: - टि० ] मोकला मोचिताः । 132.7-8.
cf. Guj. मोककुं. - Vide मुत्कल.
 
m. a goblin. सिद्धरसं मत्वा सर्व कृष्ट्वा गृहज्वालनं कृतम् । सर्वजनस्य समक्षं रोदति ।
स्वच्छद्म प्रकटीकरणम् । लोकैः पर्यवसापितस्तथैव प्रज्वलितं गृहं मुक्तवाऽन्ये गोपुरे गृहं
कृतम् । तत्र मोगाः सन्ति । तस्मिन्साहसादुवास स निर्भयः । क्षेत्रे रात्रौ वसति ।
पत्नीं प्रति गृहे वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुनः शब्दे
पतेति प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । 82.20-23. cf. Deśī मोग्गड. Vide
झोटिङ्गचेट, घूंसक, मुद्ग, व्यन्तर.
 
185
 
the mobilisation of an army. देव ! यदद्य पृथ्वीराजस्य तत्कल्ये
आत्मनो ज्ञेयम् । मन्त्रिणा मेलापकः प्रारब्धः । तया सुरत्राणस्य कथापितम् – यदत्रैव
स्थेयं परत्र न गन्तव्यम् । देव्या नृपो विज्ञप्तः– देव ! मेलापकः किं कुरुते ? । तुरुष्कः
प्रत्यासन्नस्वस्वभूमौ विद्यते तव नामापि न गृह्णाति । कोशव्ययं मन्त्री वृथैव कुरुते । राज्ञा
मन्त्री उक्तः – सर्वः कोऽपि विसीदति मेलापकं विसर्जय । 89.26-29.
 
m.
 
a shoe-maker. मोचिकेनोपानहौ दत्ते । 39.13. cf. Desi मोच 'a
type of shoes '; Guj., Hindi, Mar. मोची ' a shoe-maker'.
 
n. pressing, twisting. राजानं कोऽपि भीत्या न जागरयति । कुब्जिकयाङ्गुष्ठ-
मोटनेन जागरितः । 87.25-26. cf. Guj. मोडवुं ; Mar मोडणें. Vide
मुखमोटन.
 
m.
 
ind.
 
a peacock. Int. 29.13, 20. cf. Guj., Hindi, Mar. मोर.
till. पश्चात्तेनाष्टवर्षाणि यदृषभदत्ता सुता पालिता । Int. 26.34–27★I.
 
n.
 
a troop of dreaded soldiers; lit. : an instrument of Death'.
अथाजयपालेन प्रासादेषु पात्यमानेषु, यमकरणं तारणदुर्गोपरि सन्नद्धं प्रातः प्रयास्यतीति
श्रुत्वा वसाह-आभडमुख्यः समग्रोऽपि सङ्घः पर्यालोचितवान् - विलोकयत श्रीकुमारपाल -
देवेन प्रासादा: कारिताः, अनेन दुरात्मना पातिताः । 47.22-24; ये पतितास्ते
पतिताः, शेषाः सन्तु + एक एवावशेषोऽस्ति यः स तव नाम्ना । यमकरणं व्यार्क्स-
ताम् । इत्थं कृते प्रासादाश्चत्वार उद्गारिताः 48.7-8.
 
m.
 
n. Rājapūta women's self-emolation by entering fire to avoid
being caught alive by Muslim invaders. संवत् १२४८ वर्षे चैत्र शुदि
१० दिने वाराणसीमादाय सुरत्राणः प्रवेशं कर्त्तु प्रवृत्तः । कर्पूरदेवी यमगृहं प्रविष्टा ।
90.9–10. [ The vocable यमगृह in this sense is fairly common
in Jaina Skt and its derivatives जमहर-जवँहर in old and
modern Gujarati-Rajasthāni. is in vogue in several
modern Indian languages. For details vide Sandesar,
B. J., Sabda ane Artha ( Guj.), pp. 45-46.]
 
N. of an elephant belonging to king Madanabrahma of
Kānti and presented by him to Siddharāja Jayasimha, the