This page has not been fully proofread.

मुलाण
 
मुहडासा
 
मुहुयानगर
 
मूटक
 
मूडा
 
मूढक
 
मूर्ती ब्रह्मन्
 
मूषिका
 
V मृ
 
मृता
 
मेद
 
मेदपाट
 
मेरुमहाध्वजा
 
मेल
 
m. a Muslim theologian. एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठीं कुर्वाणे
कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता । Int. 30.18 . cf.
Arabic mullá ; Guj. मुल्ला, मुल्लां ; Hindi, Mar. मुल्ला.
 
;
 
n. N. of a town in Gujarāta, modern Moḍāsā in Sābarakāṇṭhā
district. 123.13.
 
184
 
n. N. of a town on the coast of Saurāstra, modern Mahuva.
99.13.
 
m.pl.
 
[2] Governorship. नृपस्तुष्टः, अम्बडस्य लाडदेशमुद्रां ददौ । 40.4.
Vide श्रीकरी, सर्वमुद्राधिकारी.
 
m.
 
m. a weight of 50 maunds. 40.2; 46.27. Vide मूडा, मूढक; also
vide PK.
 
adj. m.
 
m.
 
.
 
same as मूटक. 52.33; 53.23. cf. Kannada मुडि and Konkani
मूँडो in the sense of a measure equivalent to 3 Kalasis,
Vide मूढक; also vide PC.
 
same as मूटक. एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80.29.
Vide मूडा.
 
God Brahman incarnate. इतश्च तत्र पुरि मूर्तीब्रह्मा मयूरो नाम महा-
कविरस्ति । 15.17.
 
f.
 
a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो
जातः । षण्मासाः संजाता: । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः ।
तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. Vide
उन्दरिका.
 
to die. यदि मरसि तदाहमपि त्वामनु मरिष्यामि 6.28; मरति 84.9.
 
adj. f. unfortunate; i.e., a widow; lit. : (as good as) dead'.
एका मृता ब्राह्मण्यस्ति । तस्या जारेण सह सुता जाता । सा तां त्यक्तुं रात्रौ बहिर्गता ।
7.25.
 
N. of a predatory tribe. हे पान्थ ! पुरस्य मध्ये समागच्छ । अत्र मेदानां
प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । IO1.27-28, इतो रात्रौ मेदद्घाटी प्रसृता ।
30, त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः । 33, मेदानामुपद्रवो रक्षणीयः । 34;
मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चात्ये उपद्रवं करोति । 102.1, 3, 4.
Vide मेदपाट.
 
the village inhabited by the Medas. 102.4. Vide मेद.
 
m.
 
f. the ceremony of hoisting and worshipping a huge banner.
मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रवतितम् । 43.20.
 
m.
 
a collection (of funds ). तदनु अतिहृष्टेन तेन पञ्चाशतं द्रम्माणां प्रतिदिनं
भोगपुष्पादि पूरितम् । परमेतत्सर्वं सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं
येन निजावासस्थितो नित्यं प्रणामं करोति । Int. 31.4-5. Vide PK. for
another sense.