This page has not been fully proofread.

मुण्ड[ ण्डि ]क
 
V मुत्कल्
 
मुस्कल
 
मुत्कलापन
 
मुल
 
मुद्रा
 
n.
 
[3]
 
183
 
( causal ) to cause to be released, to liberate. अहमेनं
जनं मुञ्चापयामि । III.14, जनो मुञ्चापितः । 15.
 
cf. Guj. मूकवुं in all these senses. Vide PK.
 
भवतां कः प्रदार
 
a tax levied per head, especially at places of pilgrimage.
अत्र वस्त्रपथतीर्थे पद्याप्रत्यासन्ने मुण्डिके जनं २ प्रति द्रम्माः पञ्च २ याचन्ते । तान्
१ । .. भरटकैरुक्तम्- मुण्डकं दत्त्वा व्रजत । तैरुक्तम् – मुण्डे
केशाः सन्ति । 60.20–24. cf. Guj. मूडकुं. Vide PK. for another
meaning.
 
(-causal ) to take leave of, to bid adieu मुत्कलापयामि
2.31; मुस्कलाप्यसे 2.32; 106.25, 30; मुत्कलाप्य 4.32; 17.29;
25.26; 31.29; 43.31; 47.29; 60.13; 66.2, 31; 68.9, 23;
70.27; 94.14; Int. 27.22; मुत्कलापित: 17.16; 68.28; मुत्कला-
पिता: 101.32 ; मुत्कलापयितुम् 19.27 ; मुत्कलापयामास 25.25;
68.12; मुत्कलापय 42.9; मुस्कलापनीया: 106.9.
 
[ 1 ] (4
 
[2] (causal) to tender one's resignation. रुद्रादित्येन नृपो वारितः ।
यावद्वित्तं (दू हितं १ ) न शृणोति तावद्रुद्रा [दित्यो ] मुत्कलाऽप्य स्थितः ।
 
14.5-6.
 
cf. Guj. मोकळा थवुं Vide मुत्कल, मुत्कलापन; also vide PK.
adj. [1] free. एकैकवृत्तपाठे एकैकनिगडभङ्गे निगडसङ्ख्या वृत्तभणनम् । सूरयो
 
मुत्कला जाताः । 16.20.
 
[2]
 
ear-marked for giving free, i.e., as donations. विसा०
आभटेन पूर्वे निर्धनेनं ९ लक्षाः परिग्रहपरिमाणे मुस्कलाः कृताः । 132.31.
 
[3]
 
free from restraints, unbridled. त्वां महान्तं विधास्ये चिन्ता
न कार्या । प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । 102.6-7.
cf. Guj. मोककुं ( adj.) in all these senses.
मुत्कलापन, मोकल; also vide PK.
 
Vide V मुस्कल्,
 
n. bidding good-bye. 60.8; 61.3. Vide V मुत्कल, मुस्कल;
 
PK.
 
also vide
 
m. a type of goblin. 134.16. Vide झोटिङ्गचेट for quotation.
 
Also vide घूंसक, मोग, व्यन्तर.
 
a Muslim ; lit. : ' a Mughal´.
 
80.12; 85.10. Vide PK.
 
m.
 
f. [ 1 ] minister-ship, मन्त्रिन् ! मुद्रां गृहाण । 31.27-28 ; तं भाग्यवन्तं
 
ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । 32.23; राजा क्रुद्धः । मन्त्रिणा
मुद्राऽपिता । अपरो व्यापारी जातः । अस्वास्थ्यं चौरबाहुल्यम् । 35.28;
तदा गृह्णामि यदि मुद्रां तेजःपालो गृह्णाति ....... किं मुद्रया । यदि ददात्येव
तदेति वक्तव्यम्—यट्टिप्पां कारयत ....... इत्युक्ता मुद्रा समर्पिता । व्यापारो
जातः। 54.33-35 ; 55.1, 2 ; स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च ।
स महात्यागी नित्यं ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति । 88.15 - 16.