This page has not been fully proofread.

मीनति
 
V मील्
 
मुकेरक
 
मुखमोट
V मुच्
 
18 2
 
cf. Guj. मळवुं, मेळवडुं in both these senses. Vide / मील; also
 
vide PK.
 
f.
 
an earnest request, an entreaty. सुरत्राणेनोक्तम्- सर्वैर्भूतैर्ममाग्रे मीनतिः
कृता, अयं दुष्टः अस्मानभिभवति तेन त्वया शिक्षा दातव्या + 32.6. cf. Guj.
मीनतजारी; Hindī मिनती, मिन्नत; Mar. मिनती.
 
n.
 
[ 1 ]
 
[2]
 
to meet. कुतः समायातः ? । छाडापुत्री बाई हांसी तस्या मीलनाय ।
30.30; पुनः सङ्घं मील्य प्रायश्चित्तं कृतवन्तः । 105.23. cf Guj. मळवूं.
(causal ) to mix, tomingle. नागार्जुनश्चरणक्षालनं कृत्वा स्वाद-
वर्ण-गन्धादिभिः स॒प्तोत्तरं शतमौषधानाममीलयत् । 91.13. cf. Guj.
मेळववुं.
 
[3]
 
(causal) to collect प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात्
श्रीमल्लवादिशिष्य आम्रेश्वराभिधो नियुक्तः । 96.2. cf. Guj. मेळववुं.
Vide V मिल्.
 
m, a troop of colts. प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कलः समेष्यति । त्वया
कुण्ड्यः कुङ्कुमजलैर्भृत्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छतां,हयानां छटा देयाः।
येषां ता लगिष्यन्ति तेषां वर्णपरावर्त्तो भविष्यति । मध्ये प्रवेशं च बिधास्यन्ति ।
प्रातस्तथैव कृतम् । बहवोऽश्वाः प्रविष्टाः पुरान्तः । तथा महान्त मेकमश्वं दृष्ट्वा स्थानपालेन
गले लगित्वोक्तम् – भव भव इति । तदनु प्रविशन्तः स्थिताः । वाहरायां समागतायां
पृष्टम्—अस्माकमश्वाः प्रविष्टा भविष्यन्ति । लाखणेनोक्तम् – मध्ये समेत्य पश्यत ।
तैर श्वसाधनं निरैक्षि द्वौ हयौ लब्धौ । तावादाय गताः । येषां छटा लग्नास्तेऽश्वाः शेषाः
स्थिताः । एवमश्वसहस्र १२ जाता: । महदाधिपत्यं जातम् । 102. 6-12.
the twisting of the face. 5.4. Vide PC. मुखमोटना.
 
[ 1 ]
 
to appoint, to entrust certain work to शरीरमेकान्ते
मुक्त्वा तं प्रहरके मुक्का 6.17; मृणालवती चेटी परिचर्याकृते मुक्ता ।
14.10 ; मन्त्री सान्तू: श्रीपत्तने मुक्तः । 35.24; अपरेष्वपि व्यापारेषु
स्वमनुष्यान्मुमोच। 56.8; यं श्रीशत्रुञ्जये कर्म्मस्थाये मुच्यते स देवद्रव्यं
विनाशयति। 64.24 ( Guj translation : 'जेने मूकवामां आवे छे
ते ' ).
 
[2] to place, to put. कस्मिन्करे पिण्डं मुञ्चामि ? 8.6, मुञ्चतु 6;
आसनं न मोचयति 20. 13 ; अनशने स्त्रीकृते भूमौ मुक्ता। 37.22;
श्रीगुरूणां पुरो विज्ञप्तिमुक्ता । 40.16 ; पिण्ड: पश्चान्मुक्त: । 46.21;
भूमौ मुक्तेन 47.18; तत्र चैत्ये सुंडु मुत्का देवं नन्तुं मध्ये गतः 32.12 ;
तस्य गृहे मनुष्याणि मुक्तानि । 56.33; भूगता क्रियते जनवेश्मसु वा
मुच्यते । 57.13 - 14; मुक्तम् 75.20; मुक्त: 84.9; 85.3; 87.28;
मुक्तम् 90.21, मुक्त: 23; 92.20 ; मुक्ता 95.18 ; भाण्डागारे मुञ्च
102.24; मुक्तानि 115.9 - 10, 26; मुक्ता 130.2; परिग्रहं प्रमाणी-
कुर्वन् प्रभुभिः सामु० द्रमा ३ [ लक्षाः - टि० ] मोकला मोचिताः । 132.8;
मुक्तानि Int. 21.28; मुज्यते Int. 28.15.