This page has not been fully proofread.

मनि-मनु
 
मनुष्य
 
मन्द
 
मपन
 
मम्माणनगर
 
मम्माणाकर
 
सम्माणापाषाण
 
सम्माणि
 
मम्माणी
 
idiom. mind reads mind. If one thinks nicely about another,
the same feelings about the former occur in the latter's
mind. 5.9, 10, अतो मनसि मनो भवति ।... इति मनि-मनुसम्बन्धप्रबन्धः ॥
17-18. cf. Guj. मनोमन.
 
178
 
कं मन्यते, कः कं न । 19.15 ; देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं
विना कथं कारितः । 34.12-13; इत्यवगत्य मानितः । 22.22; दण्डो मानितः ।
35.26, तत्रागत्य मानितो मन्त्री ( causal : 'conciliated' ) 29; बलादपि
मानिता गुरवः । 64.29; मन्त्रिणा मानिते 67.4; 102.22; मानिता:
' conciliated or reconciled' Int. 30.4; न मन्ये 28.20; मानितम्
30.1, 24; 36.15; 44-28; 51.4; 67.21; 75.31; 91.6, 'determined';
103.5; 112.20, 22 ; 115.4; परिणयनं मन्यध्वम् । 32.29; तैरमन्यत ।
34.6 ; न मानयिष्यति । 37.20; मन्यते 41.15; 52.17; देव ! मान्यताम् ।
51.3-4; अमन्यमानः 51.22 ; भवता नैवेद्यं माननीयम् । 52.17; मन्यस्त्र
67.4, मन्यते 21 ; त्वां लघु भणित्वा कोऽपि न मन्यते ' believe' 111.32.
cf. Guj. मानवुं, मनाववुं.
 
n. pl.one's own people, persons of one's trust. इतस्तस्य गृहे मनुष्याणि
मुक्तानि । 56.33. Vide मानुष.
 
adj. sick, ill. 52.28. Vide PK.
 
n.
 
n.
 
measuring. देवं नत्वा बिम्बमपने लग्न: 30.18 Vide / मा [ 1 ].
 
N. of a town in the vicinity whereof the mammāṇī type of
stone was easily available. मम्माणाकरे मम्माणनगरे बाह्ये पूर्व दिशि
या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं विद्यते, तां कारयित्वा
इहानय । IOI.13-15. Vide मम्माणाकर, मम्माणापाषाण, मम्माणि, मम्माणी;
also vide PC. मम्माणीयखनी, PK. मम्माणीखनी.
 
Vide मम्माणनगर,
 
m. N. of a quarry of excellent marble. 101.13.
 
मम्माणापाषाण, मम्माणि, मम्माणी; also vide PC. मम्माणीयखनी, PK.
मम्माणीखनी.
 
m. a superior quality of marble. 101.14. Vide मम्माणनगर,
मम्माणाकर, मम्माणि, मम्माणी..
 
f. same as मम्माणापाषाण. मम्माणिबिम्बम् । 124.30.
 
मम्माणाकर, मम्माणी; also vide PK. मम्माणी.
 
Vide सम्माणनगर,
 
f. N. of a quarry of excellent marble. तन्नागपुरप्रत्यासन्नम कडाणाग्रामे
मम्माणीनामखाणौ 99.22-23. [ Here the author has stated the
exact location of this quarry, which is in the village Maka-
ḍāņā near Nāgapura or modern Nägora in Rajasthāna. ]
Vide मम्माणनगर, मम्माणाकर, मम्माणापाषाण, मम्माणि; also vide PC.
मम्माणीयखनी, PK. मम्माणीखनी.