This page has not been fully proofread.

मण्डक
 
मण्डपिका
 
मण्डली
 
मण्डलीक
 
मण्डिका
 
मदनकपट
 
मध्यवेदिन्
 
V मन्
 
23
 
[4]
 
177
 
क्तम् – स्थालानि किं न मण्ड्यन्ते ? । 32.28; रात्रौ घटी मण्डिता ।
44.29; पौषधशालाद्वारे चच्चरे चञ्चरो मण्डनीयः । एवं षण्मासं मण्डितः ।
76.5-6; तत्र नित्यं लग्नं मण्डयित्वा पठिताभ्यासं करोति । एकदा
सिंहलग्न मण्डितम् । 90.29-30; उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता ।
105.15. Vide घटी / मण्ड्.
 
m.
 
to arrange a seat for, to seat. प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता
कुमारी । 99.1.
 
[5]
 
to set up, to start तत्र राधावेधो मण्डितः । 20.23; ततो
रसविडम्बननाटकममण्डि । 22.13 - 14; इतो वस्तुपाल-तेजःपालौ हट्टं
मण्डयतः । 54.25, अरिभिर्विशेषविग्रहो मण्डितः । 87.27.
Guj. मांडवुं; Mar मांडणें in all these senses. Vide PK.
 
cf.
 
a kind of bread. 14.27. Vide PC., PK.
 
m.
 
f. [ 1 ] a protico तथा कृते हैमकलश: प्रकटो जज्ञे; तदनु हैमी मण्डपिका च ।
9.8 ; अद्य मण्डपिकायां ये मधूच्छिष्टमयाः स्तम्भाः समायान्ति तानादाय
गृहे शोध्य पश्चादागन्तव्यम् । 104.29-30. Vide PC., PK.
 
[2 ] a toll-station. इतो द्वितीय दिने मन्त्रिणा सईदो व्याहृतः । जलमण्ड पिका
द्रम्माणां लक्षैस्त्रिभिर्याच्यते । सईदेनोक्तम्–अर्पयतान्यस्य मया त्यक्ता ।
द्वितीयदि ने उक्तम् – स्थलमण्डपिका द्रम्माणां लक्षपञ्चकेन याच्यते। 56.6-7.
cf. Guj., Mar. मांडवी.
 
f. N. of a small town in Gujarāta, modern Māndala in
Ahmedabad district. 58.11. [ Minister Vastupāla's an-
cesters came from this place. ]
 
a feudal chief. 45.33; 69.12. Vide PK. ; also vide PC.
मण्डलीकसत्रागार.
 
f. a seat. अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञ-
स्तात्रमण्डिका सुवर्णीकृता । 22.17-18.
 
n.
 
a wax-cloth, an oil-cloth. पुराद्वहिर्दृशं ददौ । मदनकपटैः कृष्णान्
चतुरकान् दृष्ट्वा प्राह – 23.19. [' मदन... चतुरकान्' here means • black
tents made of water-proof textile.] cf. Guj. मीणकप्पड
 
adj. knower of secrets. एकदा मन्त्रिणो राज्ञा सहाऽप्रीतिर्जाता । मन्त्री रूसणके
मालवदेशं प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी । सैन्यं सत्वर-
मानयिष्यति । 31.23-24.
 
to agree, to consent. अहं रज्जुं प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् ।
तया मानितम् । 4.2-3; अधुना परावर्त्ते कृते जनो न मन्यते । 13.17; तेन
सर्वं मानितम् 13.18 ; न मन्यते । 44.33; यदि न मन्यसे 44.33; मन्यते
102.22; अमानिते पण्डितं गृहाद् बहिः प्रेषयित्वा सखी तां जगाद । तथापि न
मानयति । 15.26; भर्तृवचनं मानयित्वा 16.2; मानयित्वा 132.34; कः