This page has not been fully proofread.

7
 
भोज
 
भोजनवारा
 
म०
 
मङ्गलवार
 
मज्जाजैन
 
मञ्चक
 
मठापत्य
 
मड्डि
 
मणिकार
V मण्ड्
 
170
 
कण्ठे बया वाप्यन्तः पपात । 103.26-28. [ This is current in Old Guj.
also. Vide e.g. :
 
करीउ पराण, छठव्या हाथी,
 
तुरक चख्या गढ चांपर
बरती भेल देवकर पाटण
 
पाया. पोलि पगार.
 
-Kānhadadeprabandha, I.85cd 860b. cf. Mod. Guj. भेलाडवुं;
Mar. भेलण.
 
n. appears to be the same as भूर्ज. देवं नमस्कुर्वद्भिर्भोजमेकमागतं दृष्टम् ।
देवार्चकः पृष्टः– रे ! किमिदम् । देव ! प्रत्ययान् पूरयति । चिन्तितम् - जिनशासनस्य
मुख्यमिदं तीर्थम्, परं तत्र कपर्दी मिथ्यात्वी जातः; एतन्त्र सुन्दरम् । 99.12-13.
[ भोज is the Gujarātī derivative of Skt. भूर्ज.]
 
f.
 
a feast or caste-dinner. 32.27. Vide PK.
 
adj.
 
short form of , an honorific term prefixed to the
name of a respectable man; lit: a great or elderly man'.
राजा म० तेजःपालस्य कुपितः । 73.23. Vide महं०, मं०; also vide PK.
 
महन्तक.
 
m.
 
m. Tuesday. 25.11, 14.
 
m.
 
a staunch follower of the Jaina religion; a Jaina to the
core; lit. :
' a Jaina to the sinews. 47.8; 49.8; 78.28.
 
a couch. 133.15. Vide PC.
 
n. the head-ship of a monastery. This appears to be the
same as मठाधिपत्यम्. But it is not a scribal error, for the in-
sertion of the letter ' धि' would not suit the metre.
 
अधिकारात् त्रिभिर्मासैर्मठा पत्यानिभिर्दिनैः ।
 
शीघ्रं नरकवाञ्छा चेहिनमेकं पुरोहितः ॥ 128.21.
 
f. a whole piece of cloth ? तदनु द्रम्मसहस्र ( ३००० ) वासणे प्रक्षिप्य एका
 
त्रिपदुकूला मड्डिया। 49.27---
 
m. a jeweller. 33.10; 132.9. Vide PC., PK.
 
[ 1 ] to build. सूत्रधारानाहूयोक्तम् - तादृग्गृहं मण्डयत यत्र सप्तान्वयिनः
खादन्ति पिबन्ति च । 2.7-8 ; एकदा श्रीशत्रुञ्जये शृङ्गोपरि कपर्द्दियक्षप्रासादः
प्रारब्धः । पाषाणान् विदार्य मण्डयध्वम् । 64.17-18.
 
ततोऽत्र वाटिकाद्वारि जिनप्रतिमां मण्डयध्वम् ।
 
[2 ]
 
[3]
 
to draw (a figure ) .
 
105.6.
 
to set, to arrange.
 
स्वर्णस्थाले द्वात्रिंशत्कञ्चोलकैर्वृते मण्डिते क्षीरमयं
 
पक्कानं परिवेषितम् । 17.23-24; कोऽपि स्थालं न मण्डयति । मन्त्रिणो-