This page has not been fully proofread.

भूमी..
भूमौ / मुच्
 
भूर्ज
 
V भेट्
 
भेट
 
भेटन
 
भेटा
 
V भेल्
 
175
 
adj. who has erred, who has made a mistake and prays indulg-
ance. कुमारेण रिंछस्तद्वचसा क्षिप्तः । स केशैः स्थितः, न पतितः । तेन कुमार
उक्तः–रे किमिदम् ? अधुना किम् ? । स चरणयोर्निपत्याह–अहं भुल्लः । तेनोक्तम्–
त्वं वचनाद्रष्टः । अतस्ते तद् यातु । 81.14 - 16. cf. parallel Guj. ex-
pressions :
Also cf. Pkt. भुल्ल; Guj., Hindi,
Mar. भूल in the sense of ' erring, error.
 
भूल्यो, भूली गयो
 
f. the earth. कर्णादिभूमीभुजः 71.27. [ A spelling peculiarity.]
 
B.
 
m.
 
m.
 
to place (a person) on the ground from the bed at the
time of death and thereby prepare for the last sacrament.
श्रीहेमसूरिमाता पाहिणिनाम्नी अनशने स्वीकृते भूमौ मुक्ता । 37.22; श्रीकुमारपालेन
भूमौ मुक्तेन 47.18; भूमौ मुक्तः । 78.1 - 2. cf. parallel Guj. ex-
pressions : भोये मूकवुं, भोंये नाखवुं, भोंये लेवुं.
 
a letter written on birch-bark. द्विवेलमुद्धृते भोक्ष्ये, परं भूर्ज ( १ )
विना युष्माभिः किमपि न वक्तव्यम् । 40. II - 12 ; इत: कस्मैचिन्नृपपुत्राय कन्या
दत्ता । षण्मासान्ते लग्नं मत्वा नृपेण स भूर्जानर्पयित्वा (?) विधिनिमन्त्रणाय उक्तः
– रे वत्स ! विधि निमन्त्र्यागच्छ । 109.10-11. Vide भोज.
 
appears to be the N. of some aboriginal tribe. 63.24.
[ One ms. reads मातङ्ग in place of भृदङ्गः]
 
to meet, to see. भेटित: 35.17; भेटयति 73.21, भेटयामास 21.
Vide भेट, भेटा, भेटन; also vide PK.
 
a meeting. एकदा हेमाचार्या : छत्रशिलायां निविष्टास्तेजो ददृशुः । विलोकयतां
समीपे समागतं तत् । मध्यगतपुरुषभेटः । 37.28-29. cf. Guj., Hindi,
Mar. भेट (f.) — meeting'. Vide /भेट्, भेटन, भेटा.
 
n. a meeting. ततो यात्रां कृत्वा समेतः सिद्धेशः । मन्त्री भेटनाय गतः । 35.27-28.
Vide V भेट्, भेट, भेटा.
 
f. [ 1 ]
 
a meeting. प्रधानैरानीतौ तावेव । प्रथमभेटायां राज्ञोक्तं -भण
पण्डित ! वर्णय किंचन । 21.26. Vide / भेट्, भेट, भेटन.
 
[2]
 
a present. तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय
परमण्डलभेटामिषेण राज्ञेऽपिंतम् 1 36.28; ततो बीजपूरक मेकं भेटाकृते गृहीत्वा
भूपसमीपं गतौ । सभां महतीं विलोक्य क्षुभितौ । राज्ञः पुरो बीजपूरकं मुक्तम् ।
राज्ञोक्तम्—पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम्–राज्ञो भेटायां 'लींबउस' -
केन भाव्यम् । 114.27 - 30; बीजपूरद्वयं प्रच्छन्नं दत्तम् । तेन तत्स्वरूप-
मज्ञात्वा पत्रशाकाहे । तेनाप्यज्ञाते कस्यापि भेटार्धम् । 121.13-14•
cf. Desi भिट्ट, भिट्टा; Guj., Hindi, Mar. भेट ( f. ) in both these
 
senses.
 
to devastate. नृपः प्राह तथा कुरु यथा दुर्ग गृह्णामि । तथा प्रोक्तम्- कटकं
सन्नद्धं कुरु । अयमत्रत्यो मध्याह्ने प्रतोलीत्र्यमुद्धाट्य दानं दत्ते । यदाहं स्नात्वा केश-
विवरणं करोमि तदा ढौकनीयम् । सङ्केते मिलिते दुर्गो भेलितः । चित्राङ्गदस्तु स्वर्णपुरुषं