This page has not been fully proofread.

बलहट्ट
 
बलानक
 
बहिः + √गम्
 
बहिर्भूमि
 
बलिस्ते जिह्वाया: idiom. lit : ' may some oblation be offered to your tongue', i.e.,
 
'I thank you for giving such happy tidings. ' अरे ! कस्ते
काष्ठानि लास्यति ? अद्य नृपः परासुरासीत् । तेनोक्तम्- बलिस्त जिह्वाया अद्य विशेषतो
मम काष्ठानि महार्ध्याणि विक्रेष्यन्ते । 5.12-13 . [ This is an idiomatic
expression indicating joy.] cf Guj. idiom 'तारा मोढामां गोळ'.
 
बहुरूपिणी विद्या
 
बाई
 
बाण
 
बान्धव
 
बाप
 
बापपुत्र
 
170
 
मुगानुगत मुद्गरानुरुमदाषातोद्धतान् व्यन्तरान्
वेतालानतुलानलाभविकटान् झोटिङ्गचेटानपि ।
जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं
 
बा बर्बर मुर्वरापतिरसौ चक्रे चिरात्किङ्करम् ॥ 134.16-19.
 
[The first two references are to the well-known वीर वेताल
conquered by the great king Vikramāditya of Ujjayini;
while the last two references are to the being known
as 'बाबरो भूत' in the fables of Siddharāja Jayasimha, the
great ruler of medieval Gujarāta.] Vide PC.
 
an army-shop. रोगिणा घण्टा वादनीया । यथा वैद्या मिलन्ति, चिकित्सां
कुर्वन्ति च । अपरं च रोगिणा बलहद्वेषु भेषजान्नादि ग्राह्यम् । 22.24-25.
Vide हट्ट.
 
the pinnacle or ornamental top on the gate. तत्र चैत्यबलानके
९ घडी सुवर्णस्य चतुरस्रं कलशं ददौ । 40.32-33; तत्र गह्वरमध्ये चैत्ये गर्भगृहत्रयं
कृत्वा रत्न-मणि-स्वर्ण-मयबिम्बत्रयं कृत्वा तत्र [ स्थापितं ]... काञ्चनबलानकं कृतम् ।
97.17-18. Vide PC. बलानकमण्डप.
 
n.
 
f. going to ease one's bowels ततः पूर्देवतया श्रीवर्द्धमानसूरीणां बहिर्भूमौ
रोदनेन ज्ञापनम् । 83.6; तया भयभीतयोक्तम् – अहं बहिर्भूमौ यास्यामि ।
84.5–6, सा मृत्युवेलायां बहिर्भूमौ गता । 8-9. Vide बहि: + √ गम्,
बाह्यभूमौ / गम् ; also vide PK. बहिर्भूमिं / गम् .
 
m.
 
m.
 
to
 
go outside (the village), i.e., to go to ease one's bowels.
यो भक्ते समागते बहिर्गन्ता । 113.18. Vide बहिर्भूमि, बाह्यभूमौ / गम् ; also
vide PK. बहिर्भूमिं / गम् .
 
f. N. of a lore which would enable one to assume many forms
simultaneously. यत्र न यान्ति तत्र ते श्रद्धा विषादं कुर्वते । अतस्तां बहु-
रूपिणीं विद्यां स्मृत्वा रूपान् विधाय सर्वेषां मनोरथाः पूरिताः । 115.5-6.
 
f.
 
an honorific term for ladies. 30.30; 43.4; 123.14. cf. Deśī
बाइया; Guj., Hindi, Mar. बाई.
 
an arrow. 86.14, 15; 87.18 . [ A gender peculiarity.]
 
a brother.
 
तेषां गुरुबान्धवाः श्रीजिनवल्लभसूरयः 43.5-6. Vide PK.
 
a father. 118.15. Vide PC.
 
m. the father's son. 118.15. Vide PC.