This page has not been fully proofread.

पूरुष
 
पूर्व
 
पृष्टि
 
पृष्टिधावित
 
पृष्ठि
 
पृष्ठिम्
 
पृष्ठिरक्षक
 
पृष्ठिलग्न
 
पृष्ठेष्ठौ)/लग्
 
पृष्ठौ
 
पेटलाउद्रपुर
 
पेटि
 
पेटिका
 
m.
 
a man. 42.18.
 
n.
 
[ 1 ] the number obtained by multiplying 84,00,000 by
84,00,000. साष्टवार्षिकाऽस्माभिर्दीक्षिता, देशोनां पूर्वकोटिं तपस्तप्त्वा
सेत्स्यति । 69.4-5 . [ A Jaina technical term.]
 
f.
 
adj.
 
the back. 39.26; 46.6;50.5. Vide पृष्टिधावित, पृष्ठि.
 
running after, pursuing, chasing. 87.9-10. Vide पृष्टि,
पृष्ठिलग्न.
 
f.
 
the back. 109.19. Vide पृष्टि, पृष्ठिम्, पृष्ठिरक्षक, पृष्ठिलग्न, पृष्ठे (ष्ठौ) Vलग्,
पृष्ठौ ; also vide PC.
 
165
 
m.
 
adv. after, behind, in pursuit . मयूरमुखात् सर्पश्चरणाग्रे पपात । मयूरः
पृष्ठिमाययौ । Int. 29.14-15. cf. Guj. पूंठे. Vide पृष्ठि, पृष्ठौ.
 
[2 ] a type of ancient literature of the Jainas, not extant,
being a vast portion of the 12th anga of their Canon.
दशपूर्वधराः 99.11 ; दशपूर्वधरेण 101.12. [ The Pūrvas were
fourteen in number. A Jaina technical term.] Vide
दशपूर्वधर.
 
Vide PK.
 
n.
 
adj. chasing, pursuing. परमहंसः कस्मिन्नपि पुरे प्रविश्य शरणे गतः । पृष्ठिलग्नं
कटकमायातम् । 105.10-II. cf. Guj. पूंठे लागेलुं. Vide पृष्ठि, पृष्ठे(ष्ठौ)
Vलग्, Vलग्; also vide PK. पृष्ठलग्न.
 
[ 1 ] to follow, to go behind. तया सह चलितः । नृपः पृष्ठे लग्नः ।
कमप्यदृष्ट्वा धेनुं प्राह – केन पराभूतासि ? । तं मम दर्शय । साऽग्रे
 
3.14.
भूता, नृपः पृष्ठौ लग्नः । तया वत्सो दर्शितः । 107.29-30.
 
f.
 
one who backs up ; lit : 'protector from the rear
मन्त्रिन् ! तवाज्ञा भवति तदा वयं वारयामः । मन्त्रिणा प्रोक्तम् – कुरुत यद्रोचते ।
पृष्ठिरक्षकोऽहम् । 60.22-23. Vide पृष्ठि.
 
[2] to follow with a hostile intent, to harass. मम त्वं काल
इव पृष्ठे लग्नः । 108.15. cf. Guj. पूंठे लागेलो.
 
Vide पृष्ठि, पृष्ठिलग्न, V लग्; also vide PC.
 
adv. following, subsequently. कूपे पुत्रैः सह झम्पां ददौ । सोऽपि स्त्री-भ्रूण-
घ।तिनं स्वं मन्यमानः पृष्ठौ झम्पां ददौ । g8.6. cf. Guj. पूंठे.
 
N. of a town called Petalāda in Kheda district of Gujarāta.
67.20.
 
a casket.
 
f. a casket. एकया महे गन्तुकामया निजाभरणपेटिका
 
समर्पिता । तया हारश्चोरितः । तया समेतया पेटिकां दृष्ट्वा कथितम्
114.1-2. Vide पेटि, पेटी.
 
चोरितः ।
 
काचमयपेटित्वात् । 114.3. cf. Guj. पेटी Vide पेटिका, पेटी.
 
कस्याश्चिन्निजसख्याः
-
- मम हारः केनापि