This page has not been fully proofread.

पापक्षय हार
 
पापघट
 
पामर
 
पारणक
 
पाराची
 
पारु[ रू]थक
 
m.
 
m.
 
m.
 
162
 
माई, प्राश्या ए पाखई थाय, पारवती, पाणीरसो,
हवइ हुइ ज हीयडला माहि, दैत्य भणइ, दुहवण घ..
 
— Uşāharaņa of Virasimha (second half of the 15th
cent. A.D. ), lines 212-13.]
 
a necklace supposed to destroy evils. 40.3, 34 ; लोकः कोलाहलं
यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटिशाटीपरिधाना, सहस्रकिरण-
ताडकाभ्यामलङ्कृतकपोला, पापक्षयेण हारेण विराजितवक्षःस्थला…………..41.20-21.
 
Vide PC. पापखउ हारु.
 
a poor person.
 
n.
 
breaking a fast. 30.24; 68.33; 133.27. Vide PK.
an iron instrument for digging. 133.4 . cf. Guj. पराई.
 
f.
 
Vide PC.
 
m.
 
lit. :
 
a pot of sin'. अथ मयणल्ल देव्या पापघटे दीयमाने कोऽपि न गृह्णाति ।
अत्रान्तरे विषण्णां तां कश्चिद्विजन्मा जगादेति - मातर् ! यदि भवत्रयस्य पापघटान्
ददासि तदा गृह्णामि । हर्षितया तया तस्मै भवत्रयपापघटो दत्तः । अन्ये सर्वेऽपि
विस्मिताः पप्रच्छुः–त्क्या किं कृतम् ? ; पापघटस्यैकस्य निर्वाहो नास्ति, त्वया कथं
त्र्यं गृहीतम् । तेनोक्तम्- - अस्या जन्मत्रयेऽपि पापमेव नास्ति, तत्कथं धनं न गृह्यते ।
सर्वैरपि मानितम् ॥ 36. 12 - 15; भवत्या भवत्रयपातकं मे पापघटं लात्वाधमः
कश्चिद्विप्रः स्वं तद्दापकं च भवाम्भोधौ पातयति । मया तु वित्तमेतदादाय पुनर्ददता
लब्धादष्टगुणं पुण्यमिति ॥ पापघटप्रबन्धः ॥ 133.9-11. Vide PC.
37.32. Vide PC.; also vide PK. पामरी.
 
a kind of Dramma. अथ कन्यकु० तद्राजसुता महणका कडकसम्बन्धे गूर्जर०
पञ्चकुलं षण्मासैरुद्गाहित २४ लक्षपारुथकद्रमान्, ४०० तेजीतुरङ्गान्, [ सौराष्ट्रधाटे ]
लात्वा यान्......128.13-14; वयं द्रम्मान् न जानीम: । पाडू ( रू ) थकान्
दास्यामः । पार्श्वस्थैरुक्तम् – देव ! मान्यताम् । एकस्मिन् पारूथकेऽष्टौ द्रम्मा
भवन्ति । 51.3-4. [ It appears from the Lekhapaddhati (pp.
34, 35, 36, 43, etc. ) that the पारौपथ coin, minted at Srimāla
or Bhinnamāla ( Rājasthāna ), tested thrice and unalloyed,
was current in Gujarāta at least up to the close of the
thirteenth century of the Vikrama Era. It was a silver
Dramma. Vide Sāndesarā B. J., Jaina Agamasāhityamām
Gujarāta ( in Gujarātī;— Ahmedabad, 1952 ), p. 181 ; and
Agrawāla V. S., Presidential address ( in Hindi ), Journal
of the Numismatic Society of India, Vol. XII, pp. 201-2.
Dr. Agrawāla refers to the Kharatarapattāvalī ( IOIO - 1336
A.D.) which states that Naravarman, the Paramāra king
of Malavā, wished to offer three hundred thousand
Paruttha-Drammas to Jaina Ācārya Jinavallabhasūri, who,
however, accepted only two Parutha-Drammas for the
maintenance of two Kharataragaccha temples at Cittoda.