This page has not been fully proofread.

पात्री
 
पादम् + अव + Vधृ
 
पादयोः / पत्
 
पादयोः वि + / लग
 
पादलेप
 
पाद्र
 
पानक
पानीयरस
 
16r
 
adj. fit for, a receptacle of. राज्ञो मानपात्री सीता पण्डिता जाता । 22.1.
 
Vide पात्र.
 
21
 
m.
 
n.
 
[1] to honour by one's presence at. देव ! दर्शयामि । पुरोपान्ते
 
पादमवधारयत । 5.10 - 11 ; देव ! पादमवधार्यताम् । मम रङ्कस्य
गृहेऽद्य कल्पद्रुमागमनम् । 9.17-18 ; देव ! मध्ये पादमवधारयत ।
13.13-14; देव ! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधा-
रणीयम् । 17. 17-18; प्रभो ! पादमवधारयत, यथोपरि गम्यते ।
43.9; तेनाभ्युत्थितः पादमवधार्यताम् । 48.13 ; 49.26 ; मध्ये
पादाववधारयत । 55.9, एकवेलं मध्ये पादमवधारयत ।
तले कार्य कृत्वा वेगेन पादमवधारणीयम् । 65.6; किमर्थ पादमवधा-
रिताः । तेनोक्तम्-
[- तव पार्श्वे याचितुम् । 112.12 - 13. Vide पदम्
+ अव + √ धृ.
 
32;
 
m.
 
[2] to go in peace and safety. देवी
 
मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । 55.28.
Vide PK., and PC . पादौ + अब + V धृ.
 
पादमन्यत्रावधारिता । 52.15;
 
to fall at the feet of. पादयोश्च पतितः । 112.8. cf. Guj. पगे
पडवुं. Vide चरणयो: (नि + ) / पत्, चरणयोः Vलग्, पादयोः वि + Vलग् ;
also vide PK. पदो: V पत्.
 
to fall at the feet of; lit.: to embrace the feet of'.
राज्ञा पादयोर्विलग्य सूरयः क्षामिताः । 100.30. cf. Guj. पगे लागवुं, पगे
वळगवुं. Vide चरणयो: ( नि + ) / पत्; चरणयोः / लग्, पादयोः / पत्;
also vide PK. पदो: / लग्, पादेषु / लग्.
 
a magical anointment for legs (using which one would fly
in the sky or walk on water ). 93.23, 30, 31 ; ततो गुरुणोक्तम्-
आरनालमिश्रतन्दुलेनैकेनौषधानि पिट्वा पादलेपे खगमनसिद्धिः । 94.3-4; पाद-
तललेपबलेन 91.12, चरणलेपे कृते 14 ; कूटबुद्धया जलेन स्वागतमिषाच्चरण-
प्रक्षालनं कृतम् । तद्वगन्ध रसास्वादतः सप्तोत्तरशतमौषधीनां परिज्ञातम् । ततस्ताः
सर्वा अपि संमील्य चरणलेपोऽकारि । 94.31-32- 95.1. Vide PC., PK.
the out-skirts of a village or town. पाद्रदेवतां नमस्कुर्वन् 21.21;
कंडीग्रामपाद्रप्रासादे सुप्तः । 45.27 ; नगरपाद्वे 112.27. cf. Guj. पादर.
Vide गोन्द्रक; also vide PK. पद्र.
 
m. beverage, spirituous liquor. 112.16.
 
a disease of abdomen. तया पादेनाहत्य करम्बकरोडं पूर्वधृतं त्यक्तम् । नृप-
वदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम् -
किमिदम् ? । पापाहं किं जाने । अस्य मातुः पानीयरसो जातः । उदरव्यथाऽस्य
खात्पपात । जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः ।
नृपरंतु श्वासमेव न गृह्णाति । 4.27 - 30. [ The word is also found
used in Old Guj. Vide e.g.:
 
......