This page has not been fully proofread.

पाटी
 
पाडू ( रू) थक
पाण्डे
 
पातसाहि
 
पातालविवर
 
पात्र
 
160
 
f.
 
a ( vast ) tract of land, a county अथैकदा श्रीदेवाचार्या: शाकम्भरी
प्रति विजहुः । अन्तराले मेडतकपुरपाठ्यां फलवर्द्धिकाग्रामे मासकल्पं स्थिताः ।
31.9 - 10. cf. Guj. पाटी ' a tract of land' ; पाटीदार 'a person
holding a tract of land', so a caste of agriculturists. Vide
पट्टी.
 
m. same as पारु[ रू]थक. 51.3.
 
'
 
m. an honorific title of Brāhmaṇas meaning a learned man,'.
Int. 31.10, 14, 15, 30 cf. Hindī पाण्डे, पाण्डेय.
 
m. a Muslim sovereign.
 
83.19; 85.10; 87.24, 28, 30, 31 ;
135.1, 2, 5, 10, 15, 20, 22, 24, 27, 29, 31; Int. 31.31; पा०
Int. 30.16. cf. Persian, Guj., Mar, Hindi पादशाह.
 
n.
 
an opening in the ground leading to the nether-world.
5.30, 31; 6.5-6. Vide PK.
 
"
 
n. [ 1 ] a person ; a suitable person. कथं त्वं कारणं विना नित्यं तीर्थ-
करणप्रवणपात्राणि मारयसि । तेनोक्तं - [कथय ] किं पात्रं ? । राज्ञोक्तं -
'भोगीन्द्र ! बहुधा० ।' इति तुष्टो मनुष्यपात्राणि ररक्ष । 10.1-2 ; मासाने
मुत्कलापयामास । राज्ञा हस्त्यश्वादीन्युपढौ कितानि । जयसिंहदेवस्तु पात्राष्टकं
ययाचे । नृपेणार्पितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः । पात्राष्टकं यावत्पुर-
प्रतोल्यामागतं सुखासनादि संहृत्य ... तावन्निर्गमे उक्तम् – अग्रे पत्तनं क्व ? । जनै-
रुक्तम्—— पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसो जातः । इतो द्वयस्योपर्याच्छादनं
दत्तम् । द्वयं जीवितम् । तन्नृपेण सह क्रमेण पत्तने प्राप्तम् । माऊ नाम एकस्याः,
परस्याः पेथू । अद्यापि माऊहराणि पेथूहराणि च पात्राणि श्रूयन्ते । 25.25-30;
रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति ।
79.23; प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी । पात्रं नापूरि तैः । ततः श्रीबप्प -
भट्टसूरयो वसतौ ध्याने उपविष्टाः । सङ्घेशो वासान् दत्त्वा प्रहितः । तेन कन्याशीर्षे
वासाः क्षिप्ताः । ततः पात्रेणाभाणि-इनि गाथाद्वयं तस्या मुखात्सर्वैरपि
श्रुतम् । 99.1-8; पात्राभावे तद्वेषधारिणं वण्ठं ननाम । 124.23; तथा कलियुगे
मोहात् तिरोहितं पात्र परिज्ञानम् । 132.20, 22;
 
न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥
एवं गुणोपेतपात्रभक्त्या मुक्तिः । 133.1-3.
 
[2] a deserving supplicant. पात्रदानमल्पं विनोददानं बहुतरम् ।
75.29; नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥
104.25; पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ 130.16,
ततः प्रभृति पात्रदानादि ॥ 17 ; सौमित्रे ! नूनमस्माभिः पात्रे दत्तं पुरा नहि ॥
 
Int. 21.31.
 
Vide पात्री; also vide PK.